Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 104

1 tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam
vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ
2 antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ
tau bhrātarau mahātmānau kākutsthau praśaśaṃsire
3 sa dhanyo yasya putrau dvau dharmajñau dharmavikramau
śrutvā vayaṃ hi saṃbhāṣām ubhayoḥ spṛhayāmahe
4 tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ
bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ
5 kule jāta mahāprājña mahāvṛtta mahāyaśaḥ
grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase
6 sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ
anṛṇatvāc ca kaikeyyāḥ svargaṃ daśaratho gataḥ
7 etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ
rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ
8 hlāditas tena vākyena śubhena śubhadarśanaḥ
rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat
9 srastagātras tu bharataḥ sa vācā sajjamānayā
kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt
10 rājadharmam anuprekṣya kuladharmānusaṃtatim
kartum arhasi kākutstha mama mātuś ca yācanām
11 rakṣituṃ sumahad rājyam aham ekas tu notsahe
paurajānapadāṃś cāpi raktān rañjayituṃ tathā
12 jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ
tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ
13 idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi
śaktimān asi kākutstha lokasya paripālane
14 ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā
bhṛśaṃ saṃprārthayām āsa rāmam evaṃ priyaṃ vadaḥ
15 tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt
śyāmaṃ nalinapatrākṣaṃ mattahaṃsasvaraḥ svayam
16 āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā
bhṛśam utsahase tāta rakṣituṃ pṛthivīm api
17 amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ
sarvakāryāṇi saṃmantrya sumahānty api kāraya
18 lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet
atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ
19 kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam
na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat
20 evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt
tejasādityasaṃkāśaṃ pratipaccandradarśanam
21 adhirohārya pādābhyāṃ pāduke hemabhūṣite
ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ
22 so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca
prāyacchat sumahātejā bharatāya mahātmane
23 sa pāduke te bharataḥ pratāpavān; svalaṃkṛte saṃparigṛhya dharmavit
pradakṣiṇaṃ caiva cakāra rāghavaṃ; cakāra caivottamanāgamūrdhani
24 athānupūrvyāt pratipūjya taṃ janaṃ; gurūṃś ca mantriprakṛtīs tathānujau
vyasarjayad rāghavavaṃśavardhanaḥ; sthitaḥ svadharme himavān ivācalaḥ
25 taṃ mātaro bāṣpagṛhītakaṇṭho; duḥkhena nāmantrayituṃ hi śekuḥ
sa tv eva mātṝr abhivādya sarvā; rudan kuṭīṃ svāṃ praviveśa rāmaḥ


Next: Chapter 105