Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 105

1 tataḥ śirasi kṛtvā tu pāduke bharatas tadā
āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ
2 vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ
agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ
3 mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā
pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim
4 paśyan dhātusahasrāṇi ramyāṇi vividhāni ca
prayayau tasya pārśvena sasainyo bharatas tadā
5 adūrāc citrakūṭasya dadarśa bharatas tadā
āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ
6 sa tam āśramam āgamya bharadvājasya buddhimān
avatīrya rathāt pādau vavande kulanandanaḥ
7 tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt
api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam
8 evam uktas tu bharato bharadvājena dhīmatā
pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ
9 sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ
rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt
10 pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ
caturdaśa hi varṣāṇi ya pratijñā pitur mama
11 evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha
vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat
12 ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite
ayodhyāyāṃ mahāprājña yogakṣemakare tava
13 evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ
pāduke hemavikṛte mama rājyāya te dadau
14 nivṛtto 'ham anujñāto rāmeṇa sumahātmanā
ayodhyām eva gacchāmi gṛhītvā pāduke śubhe
15 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ
bharadvājaḥ śubhataraṃ munir vākyam udāharat
16 naitac citraṃ naravyāghra śīlavṛttavatāṃ vara
yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam
17 amṛtaḥ sa mahābāhuḥ pitā daśarathas tava
yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ
18 tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ
āmantrayitum ārebhe caraṇāv upagṛhya ca
19 tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ
bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ
20 yānaiś ca śakaṭaiś caiva hayaiś nāgaiś ca sā camūḥ
punar nivṛttā vistīrṇā bharatasyānuyāyinī
21 tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm
dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm
22 tāṃ ramyajalasaṃpūrṇāṃ saṃtīrya saha bāndhavaḥ
śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ
23 śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha
bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt
24 sārathe paśya vidhvastā ayodhyā na prakāśate
nirākārā nirānandā dīnā pratihatasvanā


Next: Chapter 106