Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 106

1 snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ
ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ
2 biḍālolūkacaritām ālīnanaravāraṇām
timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva
3 rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām
graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām
4 alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām
līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva
5 vidhūmām iva hemābhām adhvarāgnisamutthitām
havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām
6 vidhvastakavacāṃ rugṇagajavājirathadhvajām
hatapravīrām āpannāṃ camūm iva mahāhave
7 saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām
praśāntamārutoddhūtāṃ jalormim iva niḥsvanām
8 tyaktāṃ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ
sutyākāle vinirvṛtte vediṃ gataravām iva
9 goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam
govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām
10 prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ
viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva
11 sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām
saṃhṛtadyutivistārāṃ tārām iva divaś cyutām
12 puṣpanaddhāṃ vasantānte mattabhramaraśālinīm
drutadāvāgnivipluṣṭāṃ klāntāṃ vanalatām iva
13 saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām
pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām
14 kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām
hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām
15 vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām
upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva
16 vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām
bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt
17 sahasā yuddhaśauṇḍena hayāroheṇa vāhitām
nikṣiptabhāṇḍām utsṛṣṭāṃ kiśorīm iva durbalām
18 prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhra maṇḍalam
pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva
19 bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ
vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt
20 kiṃ nu khalv adya gambhīro mūrchito na niśamyate
yathāpuram ayodhyāyāṃ gītavāditraniḥsvanaḥ
21 vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ
dhūpitāgarugandhaś ca na pravāti samantataḥ
22 yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ
pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ
nedānīṃ śrūyate puryām asyāṃ rāme vivāsite
23 taruṇaiś cāru veṣaiś ca narair unnatagāmibhiḥ
saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ
24 evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ
tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva


Next: Chapter 107