Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 107

1 tato nikṣipya mātṝh sa ayodhyāyāṃ dṛḍhavrataḥ
bharataḥ śokasaṃtapto gurūn idam athābravīt
2 nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ
tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā
3 gataś ca hi divaṃ rājā vanasthaś ca gurur mama
rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ
4 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ
abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ
5 sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā
vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat
6 nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde
āryamārgaṃ prapannasya nānumanyeta kaḥ pumān
7 mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam
abravīt sārathiṃ vākyaṃ ratho me yujyatām iti
8 prahṛṣṭavadanaḥ sarvā mātṝh samabhivādya saḥ
āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ
9 āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau
yayatuḥ paramaprītau vṛtau mantripurohitaiḥ
10 agrato puravas tatra vasiṣṭha pramukhā dvijāḥ
prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat
11 balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam
prayayau bharate yāte sarve ca puravāsinaḥ
12 rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ
nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke
13 tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ
avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha
14 etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam
yogakṣemavahe ceme pāduke hemabhūṣite
tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati
15 kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam
caraṇau tau tu rāmasya drakṣyāmi sahapādukau
16 tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ
nivedya gurave rājyaṃ bhajiṣye guruvṛttitām
17 rāghavāya ca saṃnyāsaṃ dattveme varapāduke
rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca
18 abhiṣikte tu kākutsthe prahṛṣṭamudite jane
prītir mama yaśaś caiva bhaved rājyāc caturguṇam
19 evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ
nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha
20 sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ
nandigrāme 'vasad vīraḥ sasainyo bharatas tadā
21 rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ
bhrātur vacanakārī ca pratijñāpāragas tadā
22 pāduke tv abhiṣicyātha nandigrāme 'vasat tadā
bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat


Next: Chapter 108