Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 108

1 pratiprayāte bharate vasan rāmas tapovane
lakṣayām āsa sodvegam athautsukyaṃ tapasvinām
2 ye tatra citrakūṭasya purastāt tāpasāśrame
rāmam āśritya niratās tān alakṣayad utsukān
3 nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ
anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ
4 teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ
kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ
5 na kac cid bhagavan kiṃ cit pūrvavṛttam idaṃ mayi
dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ
6 pramādāc caritaṃ kac cit kiṃ cin nāvarajasya me
lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ
7 kac cic chuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi
pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate
8 atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ
vepamāna ivovāca rāmaṃ bhūtadayāparam
9 kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā
calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ
10 tvannimittam idaṃ tāvat tāpasān prati vartate
rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ
11 rāvaṇāvarajaḥ kaś cit kharo nāmeha rākṣasaḥ
utpāṭya tāpasān sarvāñ janasthānaniketanān
12 dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ
avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate
13 tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase
tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān
14 darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api
nānā rūpair virūpaiś ca rūpair asukhadarśanaiḥ
15 apraśastair aśucibhiḥ saṃprayojya ca tāpasān
pratighnanty aparān kṣipram anāryāḥ purataḥ sthitaḥ
16 teṣu teṣv āśramasthāneṣv abuddham avalīya ca
ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ
17 apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā
kalaśāṃś ca pramṛdnanti havane samupasthite
18 tair durātmabhir āviṣṭān āśramān prajihāsavaḥ
gamanāyānyadeśasya codayanty ṛṣayo 'dya mām
19 tat purā rāma śārīrām upahiṃsāṃ tapasviṣu
darśayati hi duṣṭās te tyakṣyāma imam āśramam
20 bahumūlaphalaṃ citram avidūrād ito vanam
purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ
21 kharas tvayy api cāyuktaṃ purā tāta pravartate
sahāsmābhir ito gaccha yadi buddhiḥ pravartate
22 sakalatrasya saṃdeho nityaṃ yat tasya rāghava
samarthasyāpi hi sato vāso duḥkha ihādya te
23 ity uktavantaṃ rāmas taṃ rājaputras tapasvinam
na śaśākottarair vākyair avaroddhuṃ samutsukam
24 abhinandya samāpṛcchya samādhāya ca rāghavam
sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha
25 rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād; deśāt tasmāccit kulapatim abhivādyarṣim
samyakprītais tair anumata upadiṣṭārthaḥ; puṇyaṃ vāsāya svanilayam upasaṃpede
26 āśramaṃ tv ṛṣivirahitaṃ prabhuḥ; kṣaṇam api na jahau sa rāghavaḥ
rāghavaṃ hi satatam anugatās; tāpasāś carṣicaritadhṛtaguṇāḥ


Next: Chapter 109