Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 109

1 rāghavas tv apayāteṣu tapasviṣu vicintayan
na tatrārocayad vāsaṃ kāraṇair bahubhis tadā
2 iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ
sā ca me smṛtir anveti tān nityam anuśocataḥ
3 skandhāvāraniveśena tena tasya mahātmanaḥ
hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam
4 tasmād anyatra gacchāma iti saṃcintya rāghavaḥ
prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgataḥ
5 so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ
taṃ cāpi bhagavān atriḥ putravat pratyapadyata
6 svayam ātithyam ādiśya sarvam asya susatkṛtam
saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat
7 patnīṃ ca tam anuprāptāṃ vṛddhām āmantrya satkṛtām
sāntvayām āsa dharmajñaḥ sarvabhūtahite rataḥ
8 anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm
pratigṛhṇīṣva vaidehīm abravīd ṛṣisattamaḥ
9 rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm
daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram
10 yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā
ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā
11 daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ
anasūyāvratais tāta pratyūhāś ca nibarhitāḥ
12 devakāryanimittaṃ ca yayā saṃtvaramāṇayā
daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha
13 tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm
abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā
14 evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ
sītām uvāca dharmajñām idaṃ vacanam uttamam
15 rājaputri śrutaṃ tv etan muner asya samīritam
śreyo 'rtham ātmanaḥ śīghram abhigaccha tapasvinīm
16 anasūyeti yā loke karmabhiḥ kyātim āgatā
tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm
17 sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī
tām atripatnīṃ dharmajñām abhicakrāma maithilī
18 śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām
satataṃ vepamānāṅgīṃ pravāte kadalī yathā
19 tāṃ tu sītā mahābhāgām anasūyāṃ pativratām
abhyavādayad avyagrā svaṃ nāma samudāharat
20 abhivādya ca vaidehī tāpasīṃ tām aninditām
baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam
21 tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm
sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase
22 tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini
avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi
23 nagarastho vanastho vā pāpo vā yadi vāśubhaḥ
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ
24 duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ
strīṇām ārya svabhāvānāṃ paramaṃ daivataṃ patiḥ
25 nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham
sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam
26 na tv evam avagacchanti guṇa doṣam asat striyaḥ
kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ
27 prāpnuvanty ayaśaś caiva dharmabhraṃśaṃ ca maithili
akārya vaśam āpannāḥ striyo yāḥ khalu tad vidhāḥ
28 tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ
striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā


Next: Chapter 110