Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 110

1 sā tv evam uktā vaidehī anasūyān asūyayā
pratipūjya vaco mandaṃ pravaktum upacakrame
2 naitad āścaryam āryāyā yan māṃ tvam anubhāṣase
viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ
3 yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ
advaidham upavartavyas tathāpy eṣa mayā bhavet
4 kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ
sthirānurāgo dharmātmā mātṛvartī pitṛ priyaḥ
5 yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ
tām eva nṛpanārīṇām anyāsām api vartate
6 sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ
mātṛvad vartate vīro mānam utsṛjya dharmavit
7 āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham
samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama
8 prāṇipradānakāle ca yat purā tv agnisaṃnidhau
anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam
9 navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi
patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate
10 sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate
tathā vṛttiś ca yātā tvaṃ patiśuśrūṣayā divam
11 variṣṭhā sarvanārīṇām eṣā ca divi devatā
rohiṇī ca vinā candraṃ muhūrtam api dṛśyate
12 evaṃvidhāś ca pravarāḥ striyo bhartṛdṛḍhavratāḥ
devaloke mahīyante puṇyena svena karmaṇā
13 tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ
śirasy āghrāya covāca maithilīṃ harṣayanty uta
14 niyamair vividhair āptaṃ tapo hi mahad asti me
tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate
15 upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili
prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me
kṛtam ity abravīt sītā tapobalasamanvitām
16 sā tv evam uktā dharmajñā tayā prītatarābhavat
saphalaṃ ca praharṣaṃ te hanta sīte karomy aham
17 idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca
aṅgarāgaṃ ca vaidehi mahārham anulepanam
18 mayā dattam idaṃ sīte tava gātrāṇi śobhayet
anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati
19 aṅgarāgeṇa divyena liptāṅgī janakātmaje
śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam
20 sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā
maithilī pratijagrāha prītidānam anuttamam
21 pratigṛhya ca tat sītā prītidānaṃ yaśasvinī
śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām
22 tathā sītām upāsīnām anasūyā dṛḍhavratā
vacanaṃ praṣṭum ārebhe kathāṃ kāṃ cid anupriyām
23 svayaṃvare kila prāptā tvam anena yaśasvinā
rāghaveṇeti me sīte kathā śrutim upāgatā
24 tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili
yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi
25 evam uktā tu sā sītā tāṃ tato dharmacāriṇīm
śrūyatām iti coktvā vai kathayām āsa tāṃ kathām
26 mithilādhipatir vīro janako nāma dharmavit
kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm
27 tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam
ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā
28 sa māṃ dṛṣṭvā narapatir muṣṭivikṣepatatparaḥ
pāṃśu guṇṭhita sarvāṅgīṃ vismito janako 'bhavat
29 anapatyena ca snehād aṅkam āropya ca svayam
mameyaṃ tanayety uktvā sneho mayi nipātitaḥ
30 antarikṣe ca vāg uktāpratimā mānuṣī kila
evam etan narapate dharmeṇa tanayā tava
31 tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ
avāpto vipulām ṛddhiṃ mām avāpya narādhipaḥ
32 dattvā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā
tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt
33 patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā
cintām abhyagamad dīno vittanāśād ivādhanaḥ
34 sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt
pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi
35 tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ
cinntārṇavagataḥ pāraṃ nāsasādāplavo yatha
36 ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan
sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama
37 tasya buddhir iyaṃ jātā cintayānasya saṃtatam
svayaṃ varaṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ
38 mahāyajñe tadā tasya varuṇena mahātmanā
dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayya sāyakau
39 asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt
tan na śaktā namayituṃ svapneṣv api narādhipāḥ
40 tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā
samavāye narendrāṇāṃ pūrvam āmantrya pārthivān
41 idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ
tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ
42 tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham
abhivādya nṛpā jagmur aśaktās tasya tolane
43 sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ
viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ
44 lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ
viśvāmitras tu dharmātmā mama pitrā supūjitaḥ
45 provāca pitaraṃ tatra rāghavo rāmalakṣmaṇau
sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau
ity uktas tena vipreṇa tad dhanuḥ samupānayat
46 nimeṣāntaramātreṇa tad ānamya sa vīryavān
jyāṃ samāropya jhaṭiti pūrayām āsa vīryavān
47 tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ
tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva
48 tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā
udyatā dātum udyamya jalabhājanam uttamam
49 dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ
avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ
50 tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam
mama pitrā ahaṃ dattā rāmāya viditātmane
51 mama caivānujā sādhvī ūrmilā priyadarśanā
bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam
52 evaṃ dattāsmi rāmāya tadā tasmin svayaṃ vare
anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam


Next: Chapter 111