Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 111

1 anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām
paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm
2 vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā
yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā
3 rame 'haṃ kathayā te tu dṛṣḍhaṃ madhurabhāṣiṇi
ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām
4 divasaṃ prati kīrṇānām āhārārthaṃ patatriṇām
saṃdhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ
5 ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ
sahitā upavartante salilāplutavalkalāḥ
6 ṛṣīṇām agnihotreṣu huteṣu vidhipurvakam
kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ
7 alpaparṇā hi taravo ghanībhūtāḥ samantataḥ
viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ
8 rajanī rasasattvāni pracaranti samantataḥ
tapovanamṛgā hy ete veditīrtheṣu śerate
9 saṃpravṛttā niśā sīte nakṣatrasamalaṃkṛtā
jyotsnā prāvaraṇaś candro dṛśyate 'bhyudito 'mbare
10 gamyatām anujānāmi rāmasyānucarī bhava
kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā
11 alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili
prītiṃ janaya me vatsa divyālaṃkāraśobhinī
12 sā tadā samalaṃkṛtya sītā surasutopamā
praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau
13 tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ
rāghavaḥ prītidānena tapasvinyā jaharṣa ca
14 nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī
prītidānaṃ tapasvinyā vasanābharaṇasrajām
15 prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ
maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām
16 tatas tāṃ sarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ
arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ
17 tasyāṃ rātryāṃ vyatītāyām abhiṣicya hutāgnikān
āpṛcchetāṃ naravyāghrau tāpasān vanagocarān
18 tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ
vanasya tasya saṃcāraṃ rākṣasaiḥ samabhiplutam
19 eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane
anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam
20 itīva taiḥ prāñjalibhis tapasvibhir; dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ
vanaṃ sabhāryaḥ praviveśa rāghavaḥ; salakṣmaṇaḥ sūrya ivābhramaṇḍalam


Next: Chapter 1