Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 1

1 praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān
dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam
2 kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam
yathā pradīptaṃ durdharśaṃ gagane sūryamaṇḍalam
3 śaraṇyaṃ sarvabhūtānāṃ susamṛṣṭājiraṃ sadā
pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ
4 viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ
samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam
5 āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam
balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam
6 puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā
phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ
7 sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam
puṇyaiś a niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ
8 tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam
brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam
9 tad dṛṣṭvā rāghavaḥ śrīmāṃs tāpasāśramamaṇḍalam
abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ
10 divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ
abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm
11 te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ
maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ
12 rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām
dadṛśur vismitākārā rāmasya vanavāsinaḥ
13 vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva
āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ
14 atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ
atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan
15 tato rāmasya satkṛtya vidhinā pāvakopamāḥ
ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ
16 mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ
nivedayītvā dharmajñās tataḥ prāñjalayo 'bruvan
17 dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ
pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ
18 indrasyaiva caturbhāgaḥ prajā rakṣati rāghava
rājā tasmād vanān bhogān bhuṅkte lokanamaskṛtaḥ
19 te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ
nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ
20 nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ
rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ
21 evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam
anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan
22 tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ
nyāyavṛttā yathānyāyaṃ tarpayām āsur īśvaram


Next: Chapter 2