Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 3

1 athovāca punar vākyaṃ virādhaḥ pūrayan vanam
ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ
2 tam uvāca tato rāmo rākṣasaṃ jvalitānanam
pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ
3 kṣatriyo vṛttasaṃpannau viddhi nau vanagocarau
tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān
4 tam uvāca virādhas tu rāmaṃ satyaparākramam
hanta vakṣyāmi te rājan nibodha mama rāghava
5 putraḥ kila jayasyāhaṃ mātā mama śatahradā
virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ
6 tapasā cāpi me prāptā brahmaṇo hi prasādajā
śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca
7 utsṛjya pramadām enām anapekṣau yathāgatam
tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade
8 taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ
rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasaṃ
9 kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam
raṇe saṃprāpsyase tiṣṭha na me jīvan gamiṣyasi
10 tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñ śarān
suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha
11 dhanuṣā jyāguṇavatā saptabāṇān mumoca ha
rukmapuṅkhān mahāvegān suparṇānilatulyagān
12 te śarīraṃ virādhasya bhittvā barhiṇavāsasaḥ
nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ
13 sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam
pragṛhyāśobhata tadā vyāttānana ivāntakaḥ
14 tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam
dvābhyāṃ śarābhyāṃ ciccheda rāmaḥ śastrabhṛtāṃ varaḥ
15 tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha
rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ
16 sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ
dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ
idaṃ provāca kākutsthaṃ virādhaḥ puruṣarṣabham
17 kausalyā suprajās tāta rāmas tvaṃ vidito mayā
vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ
18 abhiśāpād ahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum
tumburur nāma gandharvaḥ śapto vaiśvaraṇena hi
19 prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ
yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge
20 tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati
iti vaiśravaṇo rājā rambhāsaktam uvāca ha
21 anupasthīyamāno māṃ saṃkruddho vyajahāra ha
tava prasādān mukto 'ham abhiśāpāt sudāruṇāt
bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa
22 ito vasati dharmātmā śarabhaṅgaḥ pratāpavān
adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ
23 taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati
avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja
24 rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ
avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ
25 evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ
babhūva svargasaṃprāpto nyastadeho mahābalaḥ
26 taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam
virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam
27 tatas tu tau kāñcanacitrakārmukau; nihatya rakṣaḥ parigṛhya maithilīm
vijahratus tau muditau mahāvane; divi sthitau candradivākarāv iva


Next: Chapter 4