Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 4

1 hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane
tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān
abravīl lakṣmaṇāṃ rāmo bhrātaraṃ dīptatejasaṃ
2 kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ
abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam
3 āśramaṃ śarabhaṅgasya rāghavo 'bhijagāma ha
4 tasya devaprabhāvasya tapasā bhāvitātmanaḥ
samīpe śarabhaṅgasya dadarśa mahad adbhutam
5 vibhrājamānaṃ vapuṣā sūryavaiśvānaropamam
asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram
6 suprabhābharaṇaṃ devaṃ virajo 'mbaradhāriṇam
tadvidhair eva bahubhiḥ pūjyamānaṃ mahātmabhiḥ
7 haribhir vājibhir yuktam antarikṣagataṃ ratham
dadarśādūratas tasya taruṇādityasaṃnibham
8 pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham
apaśyad vimalaṃ chatraṃ citramālyopaśobhitam
9 cāmaravyajane cāgrye rukmadaṇḍe mahādhane
gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani
10 gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ
antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire
11 dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇam abravīt
ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ
antarikṣagatā divyās ta ime harayo dhruvam
12 ime ca puruṣavyāghra ye tiṣṭhanty abhito ratham
śataṃ śataṃ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ
13 urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ
rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam
14 etad dhi kila devānāṃ vayo bhavati nityadā
yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ
15 ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa
yāvaj janāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe
16 tam evam uktvā saumitrim ihaiva sthīyatām iti
abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati
17 tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ
śarabhaṅgam anujñāpya vibudhān idam abravīt
18 ihopayāty asau rāmo yāvan māṃ nābhibhāṣate
niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum arhati
19 jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam
karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram
20 iti vajrī tam āmantrya mānayitvā ca tāpasaṃ
rathena hariyuktena yayau divam ariṃdamaḥ
21 prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ
agnihotram upāsīnaṃ śarabhaṅgam upāgamat
22 tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ
niṣedus tadanujñātā labdhavāsā nimantritāḥ
23 tataḥ śakropayānaṃ tu paryapṛcchat sa rāghavaḥ
śarabhaṅgaś ca tat sarvaṃ rāghavāya nyavedayat
24 mām eṣa varado rāma brahmalokaṃ ninīṣati
jitam ugreṇa tapasā duṣprāpam akṛtātmabhiḥ
25 ahaṃ jñātvā naravyāghra vartamānam adūrataḥ
brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim
26 samāgamya gamiṣyāmi tridivaṃ devasevitam
akṣayā naraśārdūla jitā lokā mayā śubhāḥ
brāhmyāś ca nākapṛṣṭhyāś ca pratigṛhṇīṣva māmakān
27 evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ
ṛṣiṇā śarabhaṅgena rāghavo vākyam abravīt
28 aham evāhariṣyāmi sarvāṁl lokān mahāmune
āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane
29 rāghaveṇaivam uktas tu śakratulyabalena vai
śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ
30 sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam
ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati
31 eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām
yāvaj jahāmi gātrāṇi jīrṇaṃ tvacam ivoragaḥ
32 tato 'gniṃ sa samādhāya hutvā cājyena mantravit
śarabhaṅgo mahātejāḥ praviveśa hutāśanam
33 tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ
jīrṇaṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam
34 sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata
utthāyāgnicayāt tasmāc charabhaṅgo vyarocata
35 sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām
devānāṃ ca vyatikramya brahmalokaṃ vyarohata
36 sa puṇyakarmā bhuvane dvijarṣabhaḥ; pitāmahaṃ sānucaraṃ dadarśa ha
pitāmahaś cāpi samīkṣya taṃ dvijaṃ; nananda susvāgatam ity uvāca ha


Next: Chapter 5