Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 5

1 śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ
abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasaṃ
2 vaikhānasā vālakhilyāḥ saṃprakṣālā marīcipāḥ
aśmakuṭṭāś ca bahavaḥ patrāhārāś ca tāpasāḥ
3 dantolūkhalinaś caiva tathaivonmajjakāḥ pare
munayaḥ salilāhārā vāyubhakṣās tathāpare
4 ākāśanilayāś caiva tathā sthaṇḍilaśāyinaḥ
tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ
5 sajapāś ca taponityās tathā pañcatapo'nvitāḥ
sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ
śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ
6 abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam
ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ
7 tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ
pradhānaś cāsi nāthaś ca devānāṃ maghavān iva
8 viśrutas triṣu lokeṣu yaśasā vikrameṇa ca
pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ
9 tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam
arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi
10 adhārmas tu mahāṃs tāta bhavet tasya mahīpateḥ
yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat
11 yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva
nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ
12 prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm
brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate
13 yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ
tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ
14 so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān
tvan nātho 'nāthavad rāma rākṣasair vadhyate bhṛśam
15 ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām
hatānāṃ rākṣasair ghorair bahūnāṃ bahudhā vane
16 pampānadīnivāsānām anumandākinīm api
citrakūṭālayānāṃ ca kriyate kadanaṃ mahat
17 evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinam
kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ
18 tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ
paripālaya no rāma vadhyamānān niśācaraiḥ
19 etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām
idaṃ provāca dharmātmā sarvān eva tapasvinaḥ
naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinam
20 bhavatām arthasiddhyartham āgato 'haṃ yadṛcchayā
tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ
tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān
21 dattvā varaṃ cāpi tapodhanānāṃ; dharme dhṛtātmā sahalakṣmaṇena
tapodhanaiś cāpi sahārya vṛttaḥ; sutīṣkṇam evābhijagāma vīraḥ


Next: Chapter 6