Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 7

1 rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ
pariṇamya niśāṃ tatra prabhāte pratyabudhyata
2 utthāya tu yathākālaṃ rāghavaḥ saha sītayā
upāspṛśat suśītena jalenotpalagandhinā
3 atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau
kālyaṃ vidhivad abhyarcya tapasviśaraṇe vane
4 udayanntaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ
sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan
5 sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ
āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ
6 tvarāmahe vayaṃ draṣṭuṃ kṛtsnam āśramamaṇḍalam
ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām
7 abhyanujñātum icchāmaḥ sahaibhir munipuṅgavaiḥ
dharmanityais tapodāntair viśikhair iva pāvakaiḥ
8 aviṣahyātapo yāvat sūryo nātivirājite
amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ
9 tāvad icchāmahe gantum ity uktvā caraṇau muneḥ
vavande sahasaumitriḥ sītayā saha rāghavaḥ
10 tau saṃspṛśantau caraṇāv utthāpya munipuṃgavaḥ
gāḍham āliṅgya sasneham idaṃ vacanam abravīt
11 ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha
sītayā cānayā sārdhaṃ chāyayevānuvṛttayā
12 paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām
eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām
13 suprājyaphalamūlāni puṣpitāni vanāni ca
praśāntamṛgayūthāni śāntapakṣigaṇāni ca
14 phullapaṅkajaṣaḍāni prasannasalilāni ca
kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca
15 drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca
ramaṇīyāny araṇyāni mayūrābhirutāni ca
16 gamyatāṃ vatsa saumitre bhavān api ca gacchatu
āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama
17 evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ
pradakṣiṇaṃ muniṃ kṛtā prasthātum upacakrame
18 tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā
dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ
19 ābadhya ca śubhe tūṇī cāpe cādāya sasvane
niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau


Next: Chapter 8