Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 8

1 sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam
vaidehī snigdhayā vācā bhartāram idam abravīt
2 ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān
nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha
3 trīṇy eva vyasanāny atra kāmajāni bhavanty uta
mithyā vākyaṃ paramakaṃ tasmād gurutarāv ubhau
paradārābhigamanaṃ vinā vairaṃ ca raudratā
4 mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava
kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam
5 tac ca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ
tava vaśyendriyatvaṃ ca jānāmi śubhadarśana
6 tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam
nirvairaṃ kriyate mohāt tac ca te samupasthitam
7 pratijñātas tvayā vīra daṇḍakāraṇyavāsinām
ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām
8 etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam
prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ
9 tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ
tvad vṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam
10 na hi me rocate vīra gamanaṃ daṇḍakān prati
kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama
11 tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ
dṛṣṭvā vanacarān sarvān kac cit kuryāḥ śaravyayam
12 kṣatriyāṇām iha dhanur hutāśasyendhanāni ca
samīpataḥ sthitaṃ tejobalam ucchrayate bhṛśam
13 purā kila mahābāho tapasvī satyavāk śuciḥ
kasmiṃś cid abhavat puṇye vane ratamṛgadvije
14 tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ
khaḍgapāṇir athāgacchad āśramaṃ bhaṭa rūpadhṛk
15 tasmiṃs tad āśramapade nihitaḥ khaḍga uttamaḥ
sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ
16 sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ
vane tu vicaraty eva rakṣan pratyayam ātmanaḥ
17 yatra gacchaty upādātuṃ mūlāni ca phalāni ca
na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ
18 nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ
cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam
19 tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ
tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ
20 snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye
na kathaṃ cana sā kāryā hṛhītadhanuṣā tvayā
21 buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān
aparādhaṃ vinā hantuṃ lokān vīra na kāmaye
22 kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām
dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam
23 kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca
vyāviddham idam asmābhir deśadharmas tu pūjyatām
24 tad āryakaluṣā buddhir jāyate śastrasevanāt
punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi
25 akṣayā tu bhavet prītiḥ śvaśrū śvaśurayor mama
yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ
26 dharmād arthaḥ prabhavati dharmāt prabhavate sukham
dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat
27 ātmānaṃ niyamais tais taiḥ karṣayitvā prayatnataḥ
prāpyate nipuṇair dharmo na sukhāl labhyate sukham
28 nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane
sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ
29 strīcāpalād etad udāhṛtaṃ me; dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ
vicārya buddhyā tu sahānujena; yad rocate tat kuru mācireṇa


Next: Chapter 9