Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 9

1 vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā
śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm
2 hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ
kulaṃ vyapadiśantyā ca dharmajñe janakātmaje
3 kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ
kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti
4 te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ
māṃ sīte svayam āgamya śaraṇyāḥ śaraṇaṃ gatāḥ
5 vasanto dharmaniratā vane mūlaphalāśanāḥ
na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ
6 kāle kāle ca niratā niyamair vividhair vane
bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ
7 te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ
asmān abhyavapadyeti mām ūcur dvijasattamāḥ
8 mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam
kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam
9 prasīdantu bhavanto me hrīr eṣā hi mamātulā
yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ
kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau
10 sarvair eva samāgamya vāg iyaṃ samudāhṛtā
rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ
arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati
11 homakāle tu saṃprāpte parvakāleṣu cānagha
dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ
12 rākṣasair dharṣitānāṃ ca tāpasānāṃ tapasvinām
gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ
13 kāmaṃ tapaḥ prabhāvena śaktā hantuṃ niśācarān
cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam
14 bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava
tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ
15 tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ
rakṣanas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane
16 mayā caitad vacaḥ śrutvā kārtsnyena paripālanam
ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje
17 saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam
munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā
18 apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām
na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ
19 tad avaśyaṃ mayā kāryam ṛṣīṇāṃ paripālanam
anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ
20 mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ
parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate
sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane
21 ity evam uktvā vacanaṃ mahātmā; sītāṃ priyāṃ maithila rājaputrīm
rāmo dhanuṣmān sahalakṣmaṇena; jagāma ramyāṇi tapovanāni


Next: Chapter 10