Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 10

1 agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā
pṛṣṭhatas tu dhanuṣpāṇir lakṣmaṇo 'nujagāma ha
2 tau paśyamānau vividhāñ śailaprasthān vanāni ca
nadīś ca vividhā ramyā jagmatuḥ saha sītayā
3 sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ
sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ
4 yūthabaddhāṃś ca pṛṣatān madonmattān viṣāṇinaḥ
mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ
5 te gatvā dūram adhvānaṃ lambamāne divākare
dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam
6 padmapuṣkarasaṃbādhaṃ gajayūthair alaṃkṛtam
sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ
7 prasannasalile ramyatasmin sarasi śuśruve
gītavāditranirghoṣo na tu kaś cana dṛśyate
8 tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ
muniṃ dharmabhṛtaṃ nāma praṣṭuṃ samupacakrame
9 idam atyadbhutaṃ śrutvā sarveṣāṃ no mahāmune
kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām
10 tenaivam ukto dharmātmā rāghaveṇa munis tadā
prabhāvaṃ sarasaḥ kṛtsnam ākhyātum upacakrame
11 idaṃ pañcāpsaro nāma taṭākaṃ sārvakālikam
nirmitaṃ tapasā rāma muninā māṇḍakarṇinā
12 sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ
daśavarṣasahasrāṇi vāyubhakṣo jalāśraya
13 tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ
abruvan vacanaṃ sarve paraspara samāgatāḥ
asmakaṃ kasya cit sthānam eṣa prārthayate muniḥ
14 tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ
pradhānāpsarasaḥ pañcavidyuccalitavarcasaḥ
15 apsarobhis tatas tābhir munir dṛṣṭaparāvaraḥ
nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye
16 tāś caivāpsarasaḥ pañcamuneḥ patnītvam āgatāḥ
taṭāke nirmitaṃ tāsām asminn antarhitaṃ gṛham
17 tatraivāpsarasaḥ pañcanivasantyo yathāsukham
ramayanti tapoyogān muniṃ yauvanam āsthitam
18 tāsāṃ saṃkrīḍamānānām eṣa vāditraniḥsvanaḥ
śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ
19 āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ
rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ
20 evaṃ kathayamānasya dadarśāśramamaṇḍalam
kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam
21 praviśya saha vaidehyā lakṣmaṇena ca rāghavaḥ
tadā tasmin sa kākutsthaḥ śrīmaty āśramamaṇḍale
22 uṣitvā susukhaṃ tatra pūrjyamāno maharṣibhiḥ
jagāma cāśramāṃs teṣāṃ paryāyeṇa tapasvinām
23 yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit
kva cit paridaśān māsān ekaṃ saṃvatsaraṃ kva cit
24 kva cic ca caturo māsān pañcaṣaṭ cāparān kva cit
aparatrādhikān māsān adhyardham adhikaṃ kva cit
25 trīn māsān aṣṭamāsāṃś ca rāghavo nyavasat sukham
tathā saṃvasatas tasya munīnām āśrameṣu vai
ramataś cānukulyena yayuḥ saṃvatsarā daśa
26 parisṛtya ca dharmajño rāghavaḥ saha sītayā
sutīkṣṇasyāśramaṃ śrīmān punar evājagāma ha
27 sa tam āśramam āgamya munibhiḥ pratipūjitaḥ
tatrāpi nyavasad rāmaḥ kaṃ cit kālam ariṃdamaḥ
28 athāśramastho vinayāt kadā cit taṃ mahāmunim
upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt
29 asminn araṇye bhagavann agastyo munisattamaḥ
vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam
30 na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā
kutrāśramapadaṃ puṇyaṃ maharṣes tasya dhīmataḥ
31 prasādāt tatra bhavataḥ sānujaḥ saha sītayā
agastyam abhigaccheyam abhivādayituṃ munim
32 manoratho mahān eṣa hṛdi saṃparivartate
yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam
33 iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ
sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam
34 aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam
agastyam abhigaccheti sītayā saha rāghava
35 diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām
aham ākhyāsi te vatsa yatrāgastyo mahāmuniḥ
36 yojanāny āśramāt tāta yāhi catvāri vai tataḥ
dakṣiṇena mahāñ śrīmān agastyabhrātur āśramaḥ
37 sthalaprāye vanoddeśe pippalīvanaśobhite
bahupuṣpaphale ramye nānāśakuninādite
38 padminyo vividhās tatra prasannasalilāḥ śivāḥ
haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ
39 tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām
dakṣiṇāṃ diśam āsthāya vanakhaṇḍasya pārśvataḥ
40 tatrāgastyāśramapadaṃ gatvā yojanam antaram
ramaṇīye vanoddeśe bahupādapa saṃvṛte
raṃsyate tatra vaidehī lakṣmaṇaś ca tvayā saha
41 sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ
yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim
adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ
42 iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca
pratasthe 'gastyam uddiśya sānujaḥ saha sītayā
43 paśyan vanāni citrāṇi parvapāṃś cābhrasaṃnibhān
sarāṃsi saritaś caiva pathi mārgavaśānugāḥ
44 sutīkṣṇenopadiṣṭena gatvā tena pathā sukham
idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇam abravīt
45 etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ
agastyasya muner bhrātur dṛśyate puṇyakarmaṇaḥ
46 yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ
saṃnatāḥ phalabhareṇa puṣpabhāreṇa ca drumāḥ
47 pippalīnāṃ ca pakvānāṃ vanād asmād upāgataḥ
gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ
48 tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ
lūnāś ca pathi dṛśyante darbhā vaidūryavarcasaḥ
49 etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam
pāvakasyāśramasthasya dhūmāgraṃ saṃpradṛśyate
50 vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ
puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ
51 tat sutīkṣṇasya vacanaṃ yathā saumya mayā śrutam
agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati
52 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā
yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā
53 ihaikadā kila krūro vātāpir api celvalaḥ
bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau
54 dhārayan brāhmaṇaṃ rūpam ilvalaḥ saṃskṛtaṃ vadan
āmantrayati viprān sa śrāddham uddiśya nirghṛṇaḥ
55 bhrātaraṃ saṃskṛtaṃ bhrātā tatas taṃ meṣarūpiṇam
tān dvijān bhojayām āsa śrāddhadṛṣṭena karmaṇā
56 tato bhuktavatāṃ teṣāṃ viprāṇām ilvalo 'bravīt
vātāpe niṣkramasveti svareṇa mahatā vadan
57 tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan
bhittvā bhitvā śarīrāṇi brāhmaṇānāṃ viniṣpatat
58 brāhmaṇānāṃ sahasrāṇi tair evaṃ kāmarūpibhiḥ
vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ
59 agastyena tadā devaiḥ prārthitena maharṣiṇā
anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ
60 tataḥ saṃpannam ity uktvā dattvā hastāvasecanam
bhrātaraṃ niṣkramasveti ilvalaḥ so 'bhyabhāṣata
61 taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam
abravīt prahasan dhīmān agastyo munisattamaḥ
62 kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ
bhrātus te meṣa rūpasya gatasya yamasādanam
63 atha tasya vacaḥ śrutvā bhrātur nidhanasaṃśritam
pradharṣayitum ārebhe muniṃ krodhān niśācaraḥ
64 so 'bhyadravad dvijendraṃ taṃ muninā dīptatejasā
cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ
65 tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ
viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam
66 evaṃ kathayamānasya tasya saumitriṇā saha
rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata
67 upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi
praviveśāśramapadaṃ tam ṛṣiṃ cābhyavādayan
68 samyak pratigṛhītas tu muninā tena rāghavaḥ
nyavasat tāṃ niśām ekāṃ prāśya mūlaphalāni ca
69 tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale
bhrātaraṃ tam agastyasya āmantrayata rāghavaḥ
70 abhivādaye tvā bhagavan sukham adhyuṣito niśām
āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam
71 gamyatām iti tenokto jagāma raghunandanaḥ
yathoddiṣṭena mārgeṇa vanaṃ tac cāvalokayan
72 nīvārān panasāṃs tālāṃs timiśān vañjulān dhavān
ciribilvān madhūkāṃś ca bilvān api ca tindukān
73 puṣpitān puṣpitāgrābhir latābhir anuveṣṭitān
dadarśa rāmaḥ śataśas tatra kāntārapādapān
74 hastihastair vimṛditān vānarair upaśobhitān
mattaiḥ śakunisaṃghaiś ca śataśaḥ pratināditān
75 tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ
pṛṣṭhato 'nugataṃ vīraṃ lakṣmaṇaṃ lakṣmivardhanam
76 snigdhapatrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ
āśramo nātidūrastho maharṣer bhāvitātmanaḥ
77 agastya iti vikhyāto loke svenaiva karmaṇā
āśramo dṛśyate tasya pariśrānta śramāpahaḥ
78 prājyadhūmākulavanaś cīramālāpariṣkṛtaḥ
praśāntamṛgayūthaś ca nānāśakunināditaḥ
79 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā
dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā
80 tasyedam āśramapadaṃ prabhāvād yasya rākṣasaiḥ
dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate
81 yadā prabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā
tadā prabhṛti nirvairāḥ praśāntā rajanīcarāḥ
82 nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā
prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ
83 mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ
saṃdeśaṃ pālayaṃs tasya vindhyaśaulo na vardhate
84 ayaṃ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ
agastyasyāśramaḥ śrīmān vinītamṛgasevitaḥ
85 eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām
asmān adhigatān eṣa śreyasā yojayiṣyati
86 ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim
śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho
87 atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
agastyaṃ niyatāhāraṃ satataṃ paryupāsate
88 nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ
nṛśaṃsaḥ kāma vṛtto vā munir eṣa tathāvidhaḥ
89 atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha
vasanti niyatāhāro dharmam ārādhayiṣṇavaḥ
90 atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ
tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ
91 yakṣatvam amaratvaṃ ca rājyāni vividhāni ca
atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ
92 āgatāḥ smāśramapadaṃ saumitre praviśāgrataḥ
nivedayeha māṃ prāptam ṛṣaye saha sītayā


Next: Chapter 11