Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 11

1 sa praviśyāśramapadaṃ lakṣmaṇo rāghavānujaḥ
agastyaśiṣyam āsādya vākyam etad uvāca ha
2 rājā daśaratho nāma jyeṣṭhas tasya suto balī
rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā
3 lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ
anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ
4 te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt
draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām
5 tasya tadvacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ
tathety uktvāgniśaraṇaṃ praviveśa niveditum
6 sa praviśya muni śreṣṭhaṃ tapasā duṣpradharṣaṇam
kṛtāñjalir uvācedaṃ rāmāgamanam añjasā
7 putrau daśarathasyemau rāmo lakṣmaṇa eva ca
praviṣṭāv āśramapadaṃ sītayā saha bhāryayā
8 draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau
yad atrānantaraṃ tattvam ājñāpayitum arhasi
9 tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam
vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt
10 diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ
manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati
11 gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ
praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ
12 evam uktas tu muninā dharmajñena mahātmanā
abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ
13 tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇam abravīt
kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam
14 tato gatvāśramapadaṃ śiṣyeṇa sahalakṣmaṇaḥ
darśayām āsa kākutsthaṃ sītāṃ ca janakātmajām
15 taṃ śiṣyaḥ praśritaṃ vākyam agastyavacanaṃ bruvan
prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam
16 praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ
praśāntahariṇākīrṇam āśramaṃ hy avalokayan
17 sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca
viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ
18 somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca
dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca
19 tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat
taṃ dadarśāgrato rāmo munīnāṃ dīptatejasaṃ
abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam
20 eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ
audāryeṇāvagacchāmi nidhānaṃ tapasām imam
21 evam uktvā mahābāhur agastyaṃ sūryavarcasaṃ
jagrāha paramaprītas tasya pādau paraṃtapaḥ
22 abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ
sītayā saha vaidehyā tadā rāma salakṣmaṇaḥ
23 pratigṛhya ca kākutstham arcayitvāsanodakaiḥ
kuśalapraśnam uktvā ca āsyatām iti so 'bravīt
24 agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca
vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau
25 prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ
uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam
26 anyathā khalu kākutstha tapasvī samudācaran
duḥsākṣīva pare loke svāni māṃsāni bhakṣayet
27 rājā sarvasya lokasya dharmacārī mahārathaḥ
pūjanīyaś ca mānyaś ca bhavān prāptaḥ priyātithiḥ
28 evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam
pūjayitvā yathākāmaṃ punar eva tato 'bravīt
29 idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam
vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā
30 amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ
datto mama mahendreṇa tūṇī cākṣayasāyakau
31 saṃpūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ
mahārājata kośo 'yam asir hemavibhūṣitaḥ
32 anena dhanuṣā rāma hatvā saṃkhye mahāsurān
ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām
33 tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada
jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā
34 evam uktvā mahātejāḥ samastaṃ tad varāyudham
dattvā rāmāya bhagavān agastyaḥ punar abravīt


Next: Chapter 12