Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 12

1 rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa
abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā
2 adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ
vyaktam utkaṇṭhate cāpi maithilī janakātmajā
3 eṣā hi sukumārī ca duḥkhaiś ca na vimānitā
prājyadoṣaṃ vanaṃ praptā bhartṛsnehapracoditā
4 yathaiṣā ramate rāma iha sītā tathā kuru
duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī
5 eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana
samastham anurajyante viṣamasthaṃ tyajanti ca
6 śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā
garuḍānilayoḥ śaighryam anugacchanti yoṣitaḥ
7 iyaṃ tu bhavato bhāryā doṣair etair vivarjitāḥ
ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī
8 alaṃkṛto 'yaṃ deśaś ca yatra saumitriṇā saha
vaidehyā cānayā rāma vatsyasi tvam ariṃdama
9 evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ
uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam
10 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ
guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati
11 kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam
yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham
12 tato 'bravīn muni śreṣṭhaḥ śrutvā rāmasya bhāṣitam
dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ
13 ito dviyojane tāta bahumūlaphalodakaḥ
deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ
14 tatra gatvāśramapadaṃ kṛtvā saumitriṇā saha
ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan
15 vidito hy eṣa vṛttānto mama sarvas tavānagha
tapasaś ca prabhāvena snehād daśarathasya ca
16 hṛdayasthaś ca te chando vijñātas tapasā mayā
iha vāsaṃ pratijñāya mayā saha tapovane
17 ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti
sa hi ramyo vanoddeśo maithilī tatra raṃsyate
18 sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava
godāvaryāḥ samīpe ca maithilī tatra raṃsyate
19 prājyamūlaphalaiś caiva nānādvija gaṇair yutaḥ
viviktaś ca mahābāho puṇyo ramyas tathaiva ca
20 bhavān api sadāraś ca śaktaś ca parirakṣaṇe
api cātra vasan rāmas tāpasān pālayiṣyasi
21 etad ālakṣyate vīra madhukānāṃ mahad vanam
uttareṇāsya gantavyaṃ nyagrodham abhigacchatā
22 tataḥ sthalam upāruhya parvatasyāvidūrataḥ
khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ
23 agastyenaivam uktas tu rāmaḥ saumitriṇā saha
sātkṛtyāmantrayām āsa tam ṛṣiṃ satyavādinam
24 tau tu tenābhyanujñātau kṛtapādābhivandanau
tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā
25 gṛhītacāpau tu narādhipātmajau; viṣaktatūṇī samareṣv akātarau
yathopadiṣṭena pathā maharṣiṇā; prajagmatuḥ pañcavaṭīṃ samāhitau


Next: Chapter 13