Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 13

1 atha pañcavaṭīṃ gacchann antarā raghunandanaḥ
āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam
2 taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau
menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti
3 sa tau madhurayā vācā saumyayā prīṇayann iva
uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ
4 sa taṃ pitṛsakhaṃ buddhvā pūjayām āsa rāghavaḥ
sa tasya kulam avyagram atha papraccha nāma ca
5 rāmasya vacanaṃ śrutvā kulam ātmānam eva ca
ācacakṣe dvijas tasmai sarvabhūtasamudbhavam
6 pūrvakāle mahābāho ye prajāpatayo 'bhavan
tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava
7 kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram
śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān
8 sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ
pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā
9 dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava
kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ
10 prajāpates tu dakṣasya babhūvur iti naḥ śrutam
ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ
11 kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ
aditiṃ ca ditiṃ caiva danūm api ca kālakām
12 tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api
tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt
13 putrāṃs trailokyabhartṝn vai janayiṣyatha mat samān
aditis tan manā rāma ditiś ca danur eva ca
14 kālakā ca mahābāho śeṣās tv amanaso 'bhavan
adityāṃ jajñire devās trayastriṃśad ariṃdama
15 ādityā vasavo rudrā aśvinau ca paraṃtapa
ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ
16 teṣām iyaṃ vasumatī purāsīt savanārṇavā
danus tv ajanayat putram aśvagrīvam ariṃdama
17 narakaṃ kālakaṃ caiva kālakāpi vyajāyata
krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm
18 tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ
ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata
19 śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ
dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ
20 cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī
śukī natāṃ vijajñe tu natāyā vinatā sutā
21 daśakrodhavaśā rāma vijajñe 'py ātmasaṃbhavāḥ
mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadām api
22 mātaṅgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā
sarvalakṣaṇasaṃpannāṃ surasāṃ kadrukām api
23 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama
ṛṣkāś ca mṛgamandāyāḥ sṛmarāś camarās tathā
24 tatas tv irāvatīṃ nāma jajñe bhadramadā sutām
tasyās tv airāvataḥ putro lokanātho mahāgajaḥ
25 haryāś ca harayo 'patyaṃ vānarāś ca tapasvinaḥ
golāṅgūlāṃś ca śārdūlī vyāghrāṃś cājanayat sutān
26 mātaṅgyās tv atha mātaṅgā apatyaṃ manujarṣabha
diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam
27 tato duhitarau rāma surabhir devy ajāyata
rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm
28 rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān
surasājanayan nāgān rāma kadrūś ca pannagān
29 manur manuṣyāñ janayat kaśyapasya mahātmanaḥ
brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha
30 mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā
ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ
31 sarvān puṇyaphalān vṛkṣān analāpi vyajāyata
vinatā ca śukī pautrī kadrūś ca surasā svasā
32 kadrūr nāgasahaskraṃ tu vijajñe dharaṇīdharam
dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca
33 tasmāj jāto 'ham aruṇāt saṃpātiś ca mamāgrajaḥ
jaṭāyur iti māṃ viddhi śyenīputram ariṃdama
34 so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi
sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe
35 jaṭāyuṣaṃ tu pratipūjya rāghavo; mudā pariṣvajya ca saṃnato 'bhavat
pitur hi śuśrāva sakhitvam ātmavāñ; jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ
36 sa tatra sītāṃ paridāya maithilīṃ; sahaiva tenātibalena pakṣiṇā
jagāma tāṃ pañcavaṭīṃ salakṣmaṇo; ripūn didhakṣañ śalabhān ivānalaḥ


Next: Chapter 14