Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 14

1 tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām
uvāca bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ
2 āgatāḥ sma yathoddiṣṭam amuṃ deśaṃ maharṣiṇā
ayaṃ pañcavaṭī deśaḥ saumya puṣpitakānanaḥ
3 sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi
āśramaḥ katarasmin no deśe bhavati saṃmataḥ
4 ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa
tādṛśo dṛśyatāṃ deśaḥ saṃnikṛṣṭajalāśayaḥ
5 vanarāmaṇyakaṃ yatra jalarāmaṇyakaṃ tathā
saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam
6 evam uktas tu rāmeṇa lakmaṇaḥ saṃyatāñjaliḥ
sītā samakṣaṃ kākutstham idaṃ vacanam abravīt
7 paravān asmi kākutstha tvayi varṣaśataṃ sthite
svayaṃ tu rucire deśe kriyatām iti māṃ vada
8 suprītas tena vākyena lakṣmaṇasya mahādyutiḥ
vimṛśan rocayām āsa deśaṃ sarvaguṇānvitam
9 sa taṃ ruciram ākramya deśam āśramakarmaṇi
haste gṛhītvā hastena rāmaḥ saumitrim abravīt
10 ayaṃ deśaḥ samaḥ śrīmān puṣpitair tarubhir vṛtaḥ
ihāśramapadaṃ saumya yathāvat kartum arhasi
11 iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ
adūre dṛśyate ramyā padminī padmaśobhitā
12 yathākhyātam agastyena muninā bhāvitātmanā
iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā
13 haṃsakāraṇḍavākīrṇā cakravākopaśobhitā
nātidūre na cāsanne mṛgayūthanipīḍitā
14 mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ
dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ
15 sauvarṇe rājatais tāmrair deśe deśe ca dhātubhiḥ
gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ
16 sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ
nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ
17 cūtair aśokais tilakaiś campakaiḥ ketakair api
puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ
18 candanaiḥ syandanair nīpaiḥ panasair lakucair api
dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ
19 idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam
iha vatsyāma saumitre sārdham etena pakṣiṇā
20 evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā
acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ
21 parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām
sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām
22 sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā
snātvā padmāni cādāya saphalaḥ punar āgataḥ
23 tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi
darśayām āsa rāmāya tad āśramapadaṃ kṛtam
24 sa taṃ dṛṣṭvā kṛtaṃ saumyam āśramaṃ saha sītayā
rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param
25 susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā
atisnigdhaṃ ca gāḍhaṃ ca vacanaṃ cedam abravīt
26 prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho
pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ
27 bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa
tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama
28 evaṃ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ
tasmin deśe bahuphale nyavasat sa sukhaṃ vaśī
29 kaṃ cit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca
anvāsyamāno nyavasat svargaloke yathāmaraḥ


Next: Chapter 15