Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 15

1 vasatas tasya tu mukhaṃ rāghavasya mahātmanaḥ
śaradvyapāye hemanta ṛtur iṣṭaḥ pravartate
2 sa kadā cit prabhātāyāṃ śarvaryāṃ raghunandanaḥ
prayayāv abhiṣekārthaṃ ramyaṃ godāvarīṃ nadīm
3 prahvaḥ kalaśahastas taṃ sītayā saha vīryavān
pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt
4 ayaṃ sa kālaḥ saṃprāptaḥ priyo yas te priyaṃvada
alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ
5 nīhāraparuṣo lokaḥ pṛṣhivī sasyamālinī
jalāny anupabhogyāni subhago havyavāhanaḥ
6 navāgrayaṇa pūjābhir abhyarcya pitṛdevatāḥ
kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ
7 prājyakāmā janapadāḥ saṃpannataragorasāḥ
vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ
8 sevamāne dṛḍhaṃ sūrye diśam antakasevitām
vihīnatilakeva strī nottarā dik prakāśate
9 prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam
yathārthanāmā suvyaktaṃ himavān himavān giriḥ
10 atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ
divasāḥ subhagādityāś chāyāsaliladurbhagāḥ
11 mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ
śūnyāraṇyā himadhvastā divasā bhānti sāmpratam
12 nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ
śītā vṛddhatarāyāmās triyāmā yānti sāmpratam
13 ravisaṃkrāntasaubhābyas tuṣārāruṇamaṇḍalaḥ
niḥśvāsāndha ivādarśaś candramā na prakāśate
14 jyotsnā tuṣāramalinā paurṇamāsyāṃ na rājate
sīteva cātapa śyāmā lakṣyate na tu śobhate
15 prakṛtyā śītalasparśo himaviddhaś ca sāmpratam
pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ
16 bāṣpacchannān araṇyāni yavagodhūmavanti ca
śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ
17 kharjūrapuṣpākṛtibhiḥ śirobhiḥ pūrṇataṇḍulaiḥ
śobhante kiṃ cidālambāḥ śālayaḥ kanakaprabhāḥ
18 mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ
dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate
19 agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ
saṃraktaḥ kiṃ cid āpāṇḍur ātapaḥ śobhate kṣitau
20 avaśyāyanipātena kiṃ cit praklinnaśādvalā
vanānāṃ śobhate bhūmir niviṣṭataruṇātapā
21 avaśyāyatamonaddhā nīhāratamasāvṛtāḥ
prasuptā iva lakṣyante vipuṣpā vanarājayaḥ
22 bāṣpasaṃchannasalilā rutavijñeyasārasāḥ
himārdravālukais tīraiḥ sarito bhānti sāmpratam
23 tuṣārapatanāc caiva mṛdutvād bhāskarasya ca
śaityād agāgrastham api prāyeṇa rasavaj jalam
24 jarājarjaritaiḥ parṇaiḥ śīrṇakesarakarṇikaiḥ
nālaśeṣā himadhvastā na bhānti kamalākarāḥ
25 asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ
tapaś carati dharmātmā tvadbhaktyā bharataḥ pure
26 tyaktvā rājyaṃ ca mānaṃ ca bhogāṃś ca vividhān bahūn
tapasvī niyatāhāraḥ śete śīte mahītale
27 so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ
vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm
28 atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ
kathaṃ tv apararātreṣu sarayūm avagāhate
29 padmapatrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān
dharmajñaḥ satyavādī ca hrī niṣedho jitendriyaḥ
30 priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ
saṃtyajya vividhān saukhyān āryaṃ sarvātmanāśritaḥ
31 jitaḥ svargas tava bhrātrā bharatena mahātmanā
vanastham api tāpasye yas tvām anuvidhīyate
32 na pitryam anuvarntante mātṛkaṃ dvipadā iti
khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ
33 bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ
kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī
34 ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dharmike
parivādaṃ jananyās tam asahan rāghavo 'bravīt
35 na te 'mbā madhyamā tāta garhitavyā kathaṃ cana
tām evekṣvākunāthasya bharatasya kathāṃ kuru
36 niścitāpi hi me buddhir vanavāse dṛḍhavratā
bharatasnehasaṃtaptā bāliśī kriyate punaḥ
37 ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm
cakre 'bhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā
38 tarpayitvātha salilais te pitṝn daivatāni ca
stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ
39 kṛtābhiṣekaḥ sa rarāja rāmaḥ; sītādvitīyaḥ saha lakṣmaṇena
kṛtābhiṣekas tv agarājaputryā; rudraḥ sanandir bhagavān iveśaḥ


Next: Chapter 16