Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 16

1 kṛtābhiṣeko rāmas tu sītā saumitrir eva ca
tasmād godāvarītīrāt tato jagmuḥ svam āśramam
2 āśramaṃ tam upāgamya rāghavaḥ sahalakṣmaṇaḥ
kṛtvā paurvāhṇikaṃ karma parṇaśālām upāgamat
3 sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā
virarāja mahābāhuś citrayā candramā iva
lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ
4 tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ
taṃ deśaṃ rākṣasī kā cid ājagāma yadṛcchayā
5 sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ
bhaginī rāmam āsādya dadarśa tridaśopamam
6 siṃhoraskaṃ mahābāhuṃ padmapatranibhekṣaṇam
sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam
7 rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham
babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā
8 sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī
viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā
9 priyarūpaṃ virūpā sā susvaraṃ bhairavasnavā
taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī
10 nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā
śarīrajasamāviṣṭā rākṣasī rāmam abravīt
11 jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk
āgatas tvam imaṃ deśaṃ kathaṃ rākṣasasevitam
12 evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ
ṛjubuddhitayā sarvam ākhyātum upacakrame
13 āsīd daśaratho nāma rājā tridaśavikramaḥ
tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ
14 bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ
iyaṃ bhāryā ca vaidehī mama sīteti viśrutā
15 niyogāt tu narendrasya pitur mātuś ca yantritaḥ
dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ
16 tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā
iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ
17 sābravīd vacanaṃ śrutvā rākṣasī madanārditā
śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama
18 ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī
araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā
19 rāvaṇo nāma me bhrātā rākṣaso rākṣaseśvaraḥ
pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ
20 vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ
prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau
21 tān ahaṃ samatikrāntā rāma tvāpūrvadarśanāt
samupetāsmi bhāvena bhartāraṃ puruṣottamam
cirāya bhava bhartā me sītayā kiṃ kariṣyasi
22 vikṛtā ca virūpā ca na seyaṃ sadṛśī tava
aham evānurūpā te bhāryā rūpeṇa paśya mām
23 imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm
24 tataḥ parvataśṛṅgāṇi vanāni vividhāni ca
paśyan saha mayā kānta daṇḍakān vicariṣyasi
25 ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām
idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ


Next: Chapter 17