Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 17

1 tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām
svecchayā ślakṣṇayā vācā smitapūrvam athābravīt
2 kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama
tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā
3 anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ
śrīmān akṛtadāraś ca lakṣmaṇo nāma vīryavān
4 apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ
anurūpaś ca te bhartā rūpasyāsya bhaviṣyati
5 enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama
asapatnā varārohe merum arkaprabhā yathā
6 iti rāmeṇa sā proktā rākṣasī kāmamohitā
visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt
7 asya rūpasya te yuktā bhāryāhaṃ varavarṇinī
mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi
8 evam uktas tu saumitrī rākṣasyā vākyakovidaḥ
tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktam abravīt
9 kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi
so 'ham āryeṇa paravān bhātrā kamalavarṇinī
10 samṛddhārthasya siddhārthā muditāmalavarṇinī
āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī
11 etāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati
12 ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini
mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ
13 iti sā lakṣmaṇenoktā karālā nirṇatodarī
manyate tad vacaḥ satyaṃ parihāsāvicakṣaṇā
14 sā rāmaṃ parṇaśālāyām upaviṣṭaṃ paraṃtapam
sītayā saha durdharṣam abravīt kāmamohitā
15 imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase
16 adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm
tvayā saha cariṣyāmi niḥsapatnā yathāsukham
17 ity uktvā mṛgaśāvākṣīm alātasadṛśekṣaṇā
abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva
18 tāṃ mṛtyupāśapratimām āpatantīṃ mahābalaḥ
nigṛhya rāmaḥ kupitas tato lakṣmaṇam abravīt
19 krūrair anāryaiḥ saumitre parihāsaḥ kathaṃ cana
na kāryaḥ paśya vaidehīṃ kathaṃ cit saumya jīvatīm
20 imāṃ virūpām asatīm atimattāṃ mahodarīm
rākṣasīṃ puruṣavyāghra virūpayitum arhasi
21 ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ
uddhṛtya khaḍgaṃ ciccheda karṇanāsaṃ mahābalaḥ
22 nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca
yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam
23 sā virūpā mahāghorā rākṣasī śoṇitokṣitā
nanāda vividhān nādān yathā prāvṛṣi toyadaḥ
24 sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā
pragṛhya bāhū garjantī praviveśa mahāvanam
25 tatas tu sā rākṣasasaṃgha saṃvṛtaṃ; kharaṃ janasthānagataṃ virūpitā
upetya taṃ bhrātaram ugratejasaṃ; papāta bhūmau gaganād yathāśaniḥ
26 tataḥ sabhāryaṃ bhayamohamūrchitā; salakṣmaṇaṃ rāghavam āgataṃ vanam
virūpaṇaṃ cātmani śoṇitokṣitā; śaśaṃsa sarvaṃ bhaginī kharasya sā


Next: Chapter 18