Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 19

1 tataḥ śūrpaṇakhā ghorā rāghavāśramam āgatā
rakṣasām ācacakṣe tau bhrātarau saha sītayā
2 te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam
dadṛśuḥ sītayā sārdhaṃ vaidehyā lakṣmaṇena ca
3 tān dṛṣṭvā rāghavaḥ śrīmān āgatāṃ tāṃ ca rākṣasīm
abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ
4 muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ
imān asyā vadhiṣyāmi padavīm āgatān iha
5 vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ
tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat
6 rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam
cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt
7 putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau
praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam
8 phalamūlāśanau dāntau tāpasau dharmacāriṇau
vasantau daṇḍakāraṇye kimartham upahiṃsatha
9 yuṣmān pāpātmakān hantuṃ viprakārān mahāvane
ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ
10 tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha
yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ
11 tasya tadvacanaṃ śrutvā rākṣasās te caturdaśa
ūcur vācaṃ susaṃkruddhā brahmaghnaḥ śūlapāṇayaḥ
12 saṃraktanayanā ghorā rāmaṃ raktāntalocanam
paruṣā madhurābhāṣaṃ hṛṣṭādṛṣṭaparākramam
13 krodham utpādya no bhartuḥ kharasya sumahātmanaḥ
tvam eva hāsyase prāṇān adyāsmābhir hato yudhi
14 kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani
asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave
15 ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ
prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam
16 ity evam uktvā saṃrabdhā rākṣasās te caturdaśa
udyatāyudhanistriṃśā rāmam evābhidudruvuḥ
cikṣipus tāni śūlāni rāghavaṃ prati durjayam
17 tāni śūlāni kākutsthaḥ samastāni caturdaśa
tāvadbhir eva ciccheda śaraiḥ kāñcanabhūṣaṇaiḥ
18 tataḥ paścān mahātejā nārācān sūryasaṃnibhān
jagrāha paramakruddhaś caturdaśa śilāśitān
19 gṛhītvā dhanur āyamya lakṣyān uddiśya rākṣasān
mumoca rāghavo bāṇān vajrān iva śatakratuḥ
20 rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ
antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ
21 te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ
viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ
22 te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ
nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ
23 tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā
paritrastā punas tatra vyasṛjad bhairavaṃ ravam
24 sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ
upagamya kharaṃ sā tu kiṃ cit saṃśuṣka śoṇitā
papāta punar evārtā saniryāseva vallarī
25 nipātitān prekṣya raṇe tu rākṣasān; pradhāvitā śūrpaṇakhā punas tataḥ
vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ; śaśaṃsa sarvaṃ bhaginī kharasya sā


Next: Chapter 20