Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 20

1 sa punaḥ patitāṃ dṛṣṭvā krodhāc chūrpaṇakhāṃ kharaḥ
uvāca vyaktatā vācā tām anarthārtham āgatām
2 mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ
tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ
3 bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ
ghnanto 'pi na nihantavyā na na kuryur vaco mama
4 kim etac chrotum icchāmi kāraṇaṃ yatkṛte punaḥ
hā nātheti vinardantī sarpavad veṣṭase kṣitau
5 anāthavad vilapasi kiṃ nu nāthe mayi sthite
uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṃ tyajyatām iha
6 ity evam uktā durdharṣā khareṇa parisāntvitā
vimṛjya nayane sāsre kharaṃ bhrātaram abravīt
7 preṣitāś ca tvayā śūrā rākṣasās te caturdaśa
nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam
8 te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ
samare nihatāḥ sarve sāyakair marmabhedibhiḥ
9 tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān
rāmasya ca mahat karma mahāṃs trāso 'bhavan mama
10 sāsmi bhītā samudvignā viṣaṇṇā ca niśācara
śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī
11 viṣādanakrādhyuṣite paritrāsormimālini
kiṃ māṃ na trāyase magnāṃ vipule śokasāgare
12 ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ
ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ
13 mayi te yady anukrośo yadi rakṣaḥsu teṣu ca
rāmeṇa yadi śaktis te tejo vāsti niśācara
daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam
14 yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi
tava caivāgrataḥ prāṇāṃs tyakṣyāmi nirapatrapā
15 buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge
sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe
16 śūramānī na śūras tvaṃ mithyāropitavikramaḥ
mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau
17 apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ
niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha
18 rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi
sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ
bhrātā cāsya mahāvīryo yena cāsmi virūpitā


Next: Chapter 21