Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 21

1 evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā
uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ
2 tavāpamānaprabhavaḥ krodho 'yam atulo mama
na śakyate dhārayituṃ lavaṇāmbha ivotthitam
3 na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam
ātmā duścaritaiḥ prāṇān hato yo 'dya vimokṣyati
4 bāṣpaḥ saṃhriyatām eṣa saṃbhramaś ca vimucyatām
ahaṃ rāmaḥ saha bhrātrā nayāmi yamasādanam
5 paraśvadhahatasyādya mandaprāṇasya bhūtale
rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi
6 sā prahṛṣṭvā vacaḥ śrutvā kharasya vadanāc cyutam
praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam
7 tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ
abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā
8 caturdaśa sahasrāṇi mama cittānuvartinām
rakṣasīṃ bhīmavegānāṃ samareṣv anivartinām
9 nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām
lokasiṃhāvihārāṇāṃ balinām ugratejasām
10 teṣāṃ śārdūladarpāṇāṃ mahāsyānāaṃ mahaujasām
sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya
11 upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca
śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ
12 agre niryātum icchāmi paulastyānāṃ mahātmanām
vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ
13 iti tasya bruvāṇasya sūryavarṇaṃ mahāratham
sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ
14 taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam
hemacakram asaṃbādhaṃ vaidūryamaya kūbaram
15 matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ
māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam
16 dhvajanistriṃśasaṃpannaṃ kiṅkiṇīkavibhūṣitam
sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ
17 niśāmya taṃ rathagataṃ rāakṣasā bhīmavikramāḥ
tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam
18 kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān
niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān
19 tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam
nirjagāma janasthānān mahānādaṃ mahājavam
20 mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ
khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ
21 śaktibhiḥ patighair ghorair atimātraiś ca kārmukaiḥ
gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ
22 rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa
niryātāni janasthānāt kharacittānuvartinām
23 tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān
kharasyāpi rathaḥ kiṃ cij jagāma tadanantaram
24 tatas tāñ śabalān aśvāṃs taptakāñcanabhūṣitān
kharasya matam ājñāya sārathiḥ samacodayat
25 sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ
śabdenāpūrayām āsa diśaś ca pratiśas tathā
26 pravṛddhamanyus tu kharaḥ kharasvano; ripor vadhārthaṃ tvarito yathāntakaḥ
acūcudat sārathim unnadan punar; mahābalo megha ivāśmavarṣavān


Next: Chapter 22