Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 22

1 tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam
abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ
2 nipetus turagās tasya rathayuktā mahājavāḥ
same puṣpacite deśe rājamārge yadṛcchayā
3 śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam
alātacakrapratimaṃ pratigṛhya divākaram
4 tato dhvajam upāgamya hemadaṇḍaṃ samucchritam
samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ
5 janasthānasamīpe ca samākramya kharasvanāḥ
visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ
6 vyājahruś ca padīptāyāṃ diśi vai bhairavasvanam
aśivā yātu dāhānāṃ śivā ghorā mahāsvanāḥ
7 prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ
ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ
8 babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam
diśo vā vidiśo vāpi suvyaktaṃ na cakāśire
9 kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau
kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ
10 nityāśivakarā yuddhe śivā ghoranidarśanāḥ
nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ
11 kabandhaḥ parighābhāso dṛśyate bhāskarāntike
jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ
12 pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ
utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ
13 saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ
tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ
14 uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ
vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ
15 ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ
pracacāla mahī cāpi saśailavanakānanā
16 kharasya ca rathasthasya nardamānasya dhīmataḥ
prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata
17 sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ
lalāṭe ca rujā jātā na ca mohān nyavartata
18 tān samīkṣya mahotpātān utthitān romaharṣaṇān
abravīd rākṣasān sarvān prahasan sa kharas tadā
19 mahotpātān imān sarvān utthitān ghoradarśanān
na cintayāmy ahaṃ vīryād balavān durbalān iva
20 tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt
mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham
21 rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam
ahatvā sāyakais tīkṣṇair nopāvartitum utsahe
22 sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ
yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ
23 na kva cit prāptapūrvo me saṃyugeṣu parājayaḥ
yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham
24 devarājam api kruddho mattairāvatayāyinam
vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau
25 sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ
praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā
26 sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ
ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ
27 sametya coruḥ sahitās te 'nyāyaṃ puṇyakarmaṇaḥ
svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ
28 jayatāṃ rāghavo yuddhe paulastyān rajanīcarān
cakrā hasto yathā yuddhe sarvān asurapuṃgavān
29 etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ
dadṛśur vāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām
30 rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ
taṃ dṛṣṭvā rākṣasaṃ bhūyo rākṣasāś ca viniḥsṛtāḥ
31 śyena gāmī pṛthugrīvo yajñaśatrur vihaṃgamaḥ
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ
32 meghamālī mahāmālī sarpāsyo rudhirāśanaḥ
dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam
33 mahākapālaḥ sthūlākṣaḥ pramāthī triśirās tathā
catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ
34 sā bhīmavegā samarābhikāmā; sudāruṇā rākṣasavīra senā
tau rājaputrau sahasābhyupetā; mālāgrahāṇām iva candrasūryau


Next: Chapter 23