Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 24

1 avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam
dadarśāśramam āgamya kharaḥ saha puraḥsaraiḥ
2 taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam
rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat
3 sa kharasyājñayā sūtas turagān samacodayat
yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ
4 taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ
nardamānā mahānādaṃ sacivāḥ paryavārayan
5 sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ
babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ
6 tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ
rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam
7 mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ
8 te balāhakasaṃkāśā mahānādā mahābalāḥ
abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ
9 te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ
śailendram iva dhārābhir varṣamāṇā mahādhanāḥ
10 sa taiḥ parivṛto ghorai rāghavo rakṣasāṃ gaṇaiḥ
tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ
11 tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ
pratijagrāha viśikhair nadyoghān iva sāgaraḥ
12 sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe
rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ
13 sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ
babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ
14 viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ
ekaṃ sahastrair bahubhis tadā dṛṣṭvā samāvṛtam
15 tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ
sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ
16 durāvārān durviṣahān kālapāśopamān raṇe
mumoca līlayā rāmaḥ kaṅkapatrān ajihmagān
17 te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā
ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva
18 bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ
antarikṣagatā rejur dīptāgnisamatejasaḥ
19 asaṃkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt
viniṣpetur atīvogrā rakṣaḥ prāṇāpahāriṇaḥ
20 tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca
bahūn sahastābharaṇān ūrūn karikaropamān
21 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ
22 tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ
rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā
23 ke cid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān
cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ
24 tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ
jahāra samare prāṇāṃś ciccheda ca śirodharān
25 avaśiṣṭāś ca ye tatra viṣaṇṇāś ca niśācarāḥ
kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ
26 tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ
abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ
27 nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ
rāmam evābhyadhāvanta sālatālaśilāyudhāḥ
28 tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam
rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām


Next: Chapter 25