Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 25

1 tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat
pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ
2 pratigṛhya ca tad varaṃ nimīlita ivarṣabhaḥ
rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām
3 tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā
śarair abhyakirat sainyaṃ sarvataḥ sahadūṣaṇam
4 tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ
jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam
5 veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam
āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitām
6 vajrāśanisamasparśaṃ paragopuradāraṇam
taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe
dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ
7 tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ
dvābhyāṃ śarābhyāṃ ciccheda sahastābharaṇau bhujau
8 bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani
parighaś chinnahastasya śakradhvaja ivāgrataḥ
9 sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ
viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ
10 dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe
sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan
11 etasminn antare kruddhās trayaḥ senāgrayāyinaḥ
saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ
mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ
12 mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ
sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham
13 dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ
tīkṣṇāgraiḥ pratijagrāha saṃprāptān atithīn iva
14 mahākapālasya śiraś ciccheda raghunaṅganaḥ
asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam
15 sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayām āsa sāyakaiḥ
sa papāta hato bhūmau viṭapīva mahādrumaḥ
16 tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ
jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ
17 te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ
nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān
18 rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā
sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani
19 tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ
nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ
20 tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ
āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva
21 kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasaṃ
babhūva niraya prakhyaṃ māṃsaśoṇitakardamam
22 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
hatāny ekena rāmeṇa mānuṣeṇa padātinā
23 tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ
rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ
24 tatas tu tad bhīmabalaṃ mahāhave; samīkṣya rāmeṇa hataṃ balīyasā
rathena rāmaṃ mahatā kharas tataḥ; samāsasādendra ivodyatāśaniḥ


Next: Chapter 26