Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 26

1 kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ
rākṣasas triśirā nāma saṃnipatyedam abravīt
2 māṃ niyojaya vikrānta saṃnivartasva sāhasāt
paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam
3 pratijānāmi te satyam āyudhaṃ cāham ālabhe
yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām
4 ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama
vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava
5 prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi
mayi vā nihate rāmaṃ saṃyugāyopayāsyasi
6 kharas triśirasā tena mṛtyulobhāt prasāditaḥ
gaccha yudhyety anujñāto rāghavābhimukho yayau
7 triśirāś ca rathenaiva vājiyuktena bhāsvatā
abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ
8 śaradhārā samūhān sa mahāmegha ivotsṛjan
vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ
9 āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ
dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān
10 sa saṃprahāras tumulo rāma triśirasor mahān
babhūvātīva balinoḥ siṃhakuñjarayor iva
11 tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ
amarṣī kupito rāmaḥ saṃrabdham idam abravīt
12 aho vikramaśūrasya rākṣasasyedṛśaṃ balam
puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ
mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān
13 evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān
triśiro vakṣasi kruddho nijaghāna caturdaśa
14 caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ
nyapātayata tejasvī caturas tasya vājinaḥ
15 aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat
rāmaś ciccheda bāṇena dhvajaṃ cāsya samucchritam
16 tato hatarathāt tasmād utpatantaṃ niśācaram
bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ
17 sāyakaiś cāprameyātmā sāmarṣas tasya rakṣasaḥ
śirāṃsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ
18 sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ
nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ
19 hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ
dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva
20 tān kharo dravato dṛṣṭvā nivartya ruṣitaḥ svayam
rāmam evābhidudrāva rāhuś candramasaṃ yathā


Next: Chapter 27