Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 27

1 nihataṃ dūṣaṇaṃ dṛṣṭvā raṇe triśirasā saha
kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam
2 sa dṛṣṭvā rākṣasaṃ sainyam aviṣahyaṃ mahābalam
hatam ekena rāmeṇa dūṣaṇas triśirā api
3 tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ
āsasāda kharo rāmaṃ namucir vāsavaṃ yathā
4 vikṛṣya balavac cāpaṃ nārācān raktabhojanān
kharaś cikṣepa rāmāya kruddhān āśīviṣān iva
5 jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan
cacāra samare mārgāñ śarai rathagataḥ kharaḥ
6 sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ
pūrayām āsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ
7 sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ
nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ
8 tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ
paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam
9 śarajālāvṛtaḥ sūryo na tadā sma prakāśate
anyonyavadhasaṃrambhād ubhayoḥ saṃprayudhyatoḥ
10 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
ājaghāna raṇe rāmaṃ totrair iva mahādvipam
11 taṃ rathasthaṃ dhanuṣpāṇiṃ rākṣasaṃ paryavasthitam
dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam
12 taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam
dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā
13 tataḥ sūryanikāśena rathena mahatā kharaḥ
āsasāda raṇe rāmaṃ pataṅga iva pāvakam
14 tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ
kharaś ciccheda rāmasya darśayan pāṇilāghavam
15 sa punas tv aparān sapta śarān ādāya varmaṇi
nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān
16 tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ
papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ
17 sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ
rarāja samare rāmo vidhūmo 'gnir iva jvalan
18 tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ
cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ
19 sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā
varaṃ tad dhanur udyamya kharaṃ samabhidhāvata
20 tataḥ kanakapuṅkhais tu śaraiḥ saṃnataparvabhiḥ
ciccheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam
21 sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ
jagāma dharaṇīṃ sūryo devatānām ivājñayā
22 taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ
vivyādha hṛdi marmajño mātaṅgam iva tomaraiḥ
23 sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ
viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam
24 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave
mumoca parameṣvāsaḥ ṣaṭ śarān abhilakṣitān
25 śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat
tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha
26 tataḥ paścān mahātejā nārācān bhāskaropamān
jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān
27 tato 'sya yugam ekena caturbhiś caturo hayān
ṣaṣṭhena ca śiraḥ saṃkhye ciccheda kharasāratheḥ
28 tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ
dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ
chittvā vajranikāśena rāghavaḥ prahasann iva
trayodaśenendrasamo bibheda samare kharam
29 prabhagnadhanvā viratho hatāśvo hatasārathiḥ
gadāpāṇir avaplutya tasthau bhūmau kharas tadā
30 tat karma rāmasya mahārathasya; sametya devāś ca maharṣayaś ca
apūjayan prāñjalayaḥ prahṛṣṭās; tadā vimānāgragatāḥ sametāḥ


Next: Chapter 28