Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 28

1 kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam
mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyam abravīt
2 gajāśvarathasaṃbādhe bale mahati tiṣṭhatā
kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam
3 udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt
trayāṇām api lokānām īśvaro 'pi na tiṣṭhati
4 karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara
tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam
5 lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate
bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva
6 vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ
kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa
7 na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ
aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ
8 avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ
ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam
9 nacirāt prāpyate loke pāpānāṃ karmaṇāṃ phalam
saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara
10 pāpam āccaratāṃ ghoraṃ lokasyāpriyam icchatām
aham āsādito rājā prāṇān hantuṃ niśācara
11 adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ
vidārya nipatiṣyanti valmīkam iva pannagāḥ
12 ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ
tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi
13 adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ
nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā
14 prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama
adya te pātayiṣyāmi śiras tālaphalaṃ yathā
15 evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ
pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ
16 prākṛtān rākṣasān hatvā yuddhe daśarathātmaja
ātmanā katham ātmānam apraśasyaṃ praśaṃsasi
17 vikrāntā balavanto vā ye bhavanti nararṣabhāḥ
kathayanti na te kiṃ cit tejasā svena garvitāḥ
18 prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ
nirarthakaṃ vikatthante yathā rāma vikatthase
19 kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati
mṛtyukāle hi saṃprāpte svayam aprastave stavam
20 sarvathā tu laghutvaṃ te katthanena vidarśitam
suvarṇapratirūpeṇa tapteneva kuśāgninā
21 na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam
dharādharam ivākampyaṃ parvataṃ dhātubhiś citam
22 paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava
trayāṇām api lokānāṃ pāśahasta ivāntakaḥ
23 kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham
astaṃ gacched dhi savitā yuddhavighras tato bhavet
24 caturdaśa sahasrāṇi rākṣasānāṃ hatāni te
tvadvināśāt karomy adya teṣām aśrupramārjanam
25 ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadām
kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā
26 kharabāhupramuktā sā pradīptā mahatī gadā
bhasmavṛkṣāṃś ca gulmāṃś ca kṛtvāgāt tatsamīpataḥ
27 tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadā
antarikṣagatāṃ rāmaś ciccheda bahudhā śaraiḥ
28 sā viśīrṇā śarair bhinnā papāta dharaṇītale
gadāmantrauṣadhibalair vyālīva vinipātitā


Next: Chapter 29