Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 29

1 bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ
smayamānaḥ kharaṃ vākyaṃ saṃrabdham idam abravīt
2 etat te balasarvasvaṃ darśitaṃ rākṣasādhama
śaktihīnataro matto vṛthā tvam upagarjitam
3 eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā
abhidhānapragalbhasya tava pratyayaghātinī
4 yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam
rākṣasānāṃ karomīti mithyā tad api te vacaḥ
5 nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ
prāṇān apahariṣyāmi garutmān amṛtaṃ yathā
6 adya te bhinnakaṇṭhasya phenabudbudabhūṣitam
vidāritasya madbāṇair mahī pāsyati śoṇitam
7 pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ
svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva
8 pravṛddhanidre śayite tvayi rākṣasapāṃsane
bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime
9 janasthāne hatasthāne tava rākṣasamaccharaiḥ
nirbhayā vicariṣyanti sarvato munayo vane
10 adya viprasariṣyanti rākṣasyo hatabāndhavāḥ
bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ
11 adya śokarasajñās tā bhaviṣyanti niśācara
anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ
12 nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka
tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ
13 tam evam abhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe
kharo nirbhartsayām āsa roṣāt kharatara svanaḥ
14 dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ
vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase
15 kālapāśaparikṣiptā bhavanti puruṣā hi ye
kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ
16 evam uktvā tato rāmaṃ saṃrudhya bhṛkuṭiṃ tataḥ
sa dadarśa mahāsālam avidūre niśācaraḥ
17 raṇe praharaṇasyārthe sarvato hy avalokayan
sa tam utpāṭayām āsa saṃdṛśya daśanacchadam
18 taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ
rāmam uddiśya cikṣepa hatas tvam iti cābravīt
19 tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān
roṣam āhārayat tīvraṃ nihantuṃ samare kharam
20 jātasvedas tato rāmo roṣād raktāntalocanaḥ
nirbibheda sahasreṇa bāṇānāṃ samare kharam
21 tasya bāṇāntarād raktaṃ bahu susrāva phenilam
gireḥ prasravaṇasyeva toyadhārāparisravaḥ
22 vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge
matto rudhiragandhena tam evābhyadravad drutam
23 tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam
apasarpat pratipadaṃ kiṃ cit tvaritavikramaḥ
24 tataḥ pāvakasaṃkāśaṃ badhāya samare śaram
kharasya rāmo jagrāha brahmadaṇḍam ivāparam
25 sa tad dattaṃ maghavatā surarājena dhīmatā
saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati
26 sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ
rāmeṇa dhanur udyamya kharasyorasi cāpatat
27 sa papāta kharo bhūmau dahyamānaḥ śarāgninā
rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ
28 sa vṛtra iva vajreṇa phenena namucir yathāa
balo vendrāśanihato nipapāta hataḥ kharaḥ
29 tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ
sabhājya muditā rāmam idaṃ vacanam abruvan
30 etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ
śarabhaṅgāśramaṃ puṇyam ājagāma puraṃdaraḥ
31 ānītas tvam imaṃ deśam upāyena maharṣibhiḥ
eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām
32 tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja
sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ
33 etasminn antare vīro lakṣmaṇaḥ saha sītayā
giridurgād viniṣkramya saṃviveśāśramaṃ sukhī
34 tato rāmas tu vijayī pūjyamāno maharṣibhiḥ
praviveśāśramaṃ vīro lakṣmaṇenābhivāditaḥ
35 taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham
babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje


Next: Chapter 30