Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 31

1 tataḥ śūrpaṇakhā dīnā rāvaṇaṃ lokarāvaṇam
amātyamadhye saṃkruddhā paruṣaṃ vākyam abravīt
2 pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ
samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase
3 saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim
lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ
4 svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ
sa tu vai saha rājyena taiś ca kāryair vinaśyati
5 ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam
varjayanti narā dūrān nadīpaṅkam iva dvipāḥ
6 ye na rakṣanti viṣayam asvādhīnā narādhipaḥ
te na vṛddhyā prakāśante girayaḥ sāgare yathā
7 ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ
ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi
8 yeṣāṃ cāraś ca kośaś ca nayaś ca jayatāṃ vara
asvādhīnā narendrāṇāṃ prākṛtais te janaiḥ samāḥ
9 yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ
cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ
10 ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam
svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase
11 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
hatāny ekena rāmeṇa kharaś ca sahadūṣaṇaḥ
12 ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ
dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā
13 tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa
viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase
14 tīkṣṇam alpapradātāraṃ pramattaṃ garvitaṃ śaṭham
vyasane sarvabhūtāni nābhidhāvanti pārthivam
15 atimāninam agrāhyam ātmasaṃbhāvitaṃ naram
krodhanaṃ vyasane hanti svajano 'pi narādhipam
16 nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca
kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati
17 śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ
na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ
18 upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā
evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ
19 apramattaś ca yo rājā sarvajño vijitendriyaḥ
kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram
20 nayanābhyāṃ prasupto 'pi jāgarti nayacakṣuṣā
vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ
21 tvaṃ tu rāvaṇadurbuddhir guṇair etair vivarjitaḥ
yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ
22 parāvamantā viṣayeṣu saṃgato; nadeśa kālapravibhāga tattvavit
ayuktabuddhir guṇadoṣaniścaye; vipannarājyo na cirād vipatsyate
23 iti svadoṣān parikīrtitāṃs tayā; samīkṣya buddhyā kṣaṇadācareśvaraḥ
dhanena darpeṇa balena cānvito; vicintayām āsa ciraṃ sa rāvaṇaḥ


Next: Chapter 32