Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 32

1 tataḥ śūrpaṇakhāṃ kruddhāṃ bruvatīṃ paruṣaṃ vacaḥ
amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ
2 kaś ca rāmaḥ kathaṃ vīryaḥ kiṃ rūpaḥ kiṃ parākramaḥ
kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram
3 āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ
kharaś ca nihataṃ saṃkhye dūṣaṇas triśirās tathā
4 ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā
tato rāmaṃ yathānyāyam ākhyātum upacakrame
5 dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ
kandarpasamarūpaś ca rāmo daśarathātmajaḥ
6 śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam
dīptān kṣipati nārācān sarpān iva mahāviṣān
7 nādadānaṃ śarān ghorān na muñcantaṃ mahābalam
na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge
8 hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ
indreṇaivottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ
9 rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa
nihatāni śarais tīkṣṇais tenaikena padātinā
10 ardhādhikamuhūrtena kharaś ca sahadūṣaṇaḥ
ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ
11 ekā kathaṃ cin muktāhaṃ paribhūya mahātmanā
strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā
12 bhrātā cāsya mahātejā guṇatas tulyavikramaḥ
anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān
13 amarṣī durjayo jetā vikrānto buddhimān balī
rāmasya dakṣiṇe bāhur nityaṃ prāṇo bahiṣcaraḥ
14 rāmasya tu viśālākṣī dharmapatnī yaśasvinī
sītā nāma varārohā vaidehī tanumadhyamā
15 naiva devī na gandharvā na yakṣī na ca kiṃnarī
tathārūpā mayā nārī dṛṣṭapūrvā mahītale
16 yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet
atijīvet sa sarveṣu lokeṣv api puraṃdarāt
17 sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi
tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ
18 tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām
bhāryārthe tu tavānetum udyatāhaṃ varānanām
19 tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām
manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi
20 yadi tasyām abhiprāyo bhāryārthe tava jāyate
śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ
21 kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara
vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ
22 taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham
hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase
23 rocate yadi te vākyaṃ mamaitad rākṣaseśvara
kriyatāṃ nirviśaṅkena vacanaṃ mama rāghava
24 niśamya rāmeṇa śarair ajihmagair; hatāñ janasthānagatān niśācarān
kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ; tvam adya kṛtyaṃ pratipattum arhasi


Next: Chapter 33