Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 33

1 tataḥ śūrpaṇakhā vākyaṃ tac chrutvā romaharṣaṇam
sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha
2 tat kāryam anugamyātha yathāvad upalabhya ca
doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam
3 iti kartavyam ity eva kṛtvā niścayam ātmanaḥ
sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha
4 yānaśālāṃ tato gatvā pracchannaṃ rākṣasādhipaḥ
sūtaṃ saṃcodayām āsa rathaḥ saṃyujyatām iti
5 evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ
rathaṃ saṃyojayām āsa tasyābhimatam uttamam
6 kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam
piśācavadanair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ
7 meghapratimanādena sa tena dhanadānujaḥ
rākṣasādhipatiḥ śrīmān yayau nadanadīpatim
8 sa śvetabālavyasanaḥ śvetacchatro daśānanaḥ
snigdhavaidūryasaṃkāśas taptakāñcanabhūṣaṇaḥ
9 daśāsyo viṃśatibhujo darśanīya paricchadaḥ
tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ
10 kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ
vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare
11 saśailaṃ sāgarānūpaṃ vīryavān avalokayan
nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ
12 śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ
viśālair āśramapadair vedimadbhiḥ samāvṛtam
13 kadaly āḍhakisaṃbādhaṃ nālikeropaśobhitam
sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ
14 atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ
nāgaiḥ suparṇair gandharvaiḥ kiṃnaraiś ca sahasraśaḥ
15 jitakāmaiś ca siddhaiś ca cāmaṇaiś copaśobhitam
ājair vaikhānasair māṣair vālakhilyair marīcipaiḥ
16 divyābharaṇamālyābhir divyarūpābhir āvṛtam
krīḍā ratividhijñābhir apsarobhiḥ sahasraśaḥ
17 sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam
devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ
18 haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam
vaidūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā
19 pāṇḍurāṇi viśālāni divyamālyayutāni ca
tūryagītābhijuṣṭāni vimānāni samantataḥ
20 tapasā jitalokānāṃ kāmagāny abhisaṃpatan
gandharvāpsarasaś caiva dadarśa dhanadānujaḥ
21 niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ
vanāni paśyan saumyāni ghrāṇatṛptikarāṇi ca
22 agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca
takkolānāṃ ca jātyānāṃ phalānāṃ ca sugandhinām
23 puṣpāṇi ca tamālasya gulmāni maricasya ca
muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ
24 śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā
kāñcanāni ca śailāni rājatāni ca sarvaśaḥ
25 prasravāṇi manojñāni prasannāni hradāni ca
dhanadhānyopapannāni strīratnair āvṛtāni ca
26 hastyaśvarathagāḍhāni nagarāṇy avalokayan
taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam
27 anūpaṃ sindhurājasya dadarśa tridivopamam
tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam
28 samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ
yasya hastinam ādāya mahākāyaṃ ca kaccapam
bhakṣārthaṃ garuḍaḥ śākhām ājagāma mahābalaḥ
29 tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ
suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ
30 tatra vaikhānasā māṣā vālakhilyā marīcipāḥ
ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ
31 teṣāṃ dayārthaṃ garuḍas tāṃ śākhāṃ śatayojanām
jagāmādāya vegena tau cobhau gajakacchapau
32 ekapādena dharmātmā bhakṣayitvā tad āmiṣam
niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ
praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn
33 sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ
amṛtānayanārthaṃ vai cakāra matimān matim
34 ayojālāni nirmathya bhittvā ratnagṛhaṃ varam
mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ
35 taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam
nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ
36 taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ
dadarśāśramam ekānte puṇye ramye vanāntare
37 tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam
dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasaṃ
38 sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā
tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ


Next: Chapter 34