Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 35

1 tac chrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ
pratyuvāca mahāprājño mārīco rākṣaseśvaram
2 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ
apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ
3 na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam
ayuktacāraś capalo mahendravaruṇopamam
4 api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām
api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasaṃ
5 api te jīvitāntāya notpannā janakātmajā
api sītā nimittaṃ ca na bhaved vyasanaṃ mahat
6 api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam
na vinaśyet purī laṅkā tvayā saha sarākṣasā
7 tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ
ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ
8 na ca pitrā parityakto nāmaryādaḥ kathaṃ cana
na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ
9 na ca dharmaguṇair hīnaiḥ kausalyānandavardhanaḥ
na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ
10 vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam
kariṣyāmīti dharmātmā tataḥ pravrajito vanam
11 kaikeyyāḥ priyakāmārthaṃ pitur daśarathasya ca
hitvā rājyaṃ ca bhogāṃś ca praviṣṭo daṇḍakāvanam
12 na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ
anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi
13 rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ
rājā sarvasya lokasya devānām iva vāsavaḥ
14 kathaṃ tvaṃ tasya vaidehīṃ rakṣitāṃ svena tejasā
icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ
15 śarārciṣam anādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe
rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi
16 dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam
cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam
17 rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ
nātyāsādayituṃ tāta rāmāntakam ihārhasi
18 aprameyaṃ hi tat tejo yasya sā janakātmajā
na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane
19 prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā
dīptasyeva hutāśasya śikhā sītā sumadhyamā
20 kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa
dṛṣṭaś cet tvaṃ raṇe tena tad antaṃ tava jīvitam
jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham
21 sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ
mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ
22 doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam
ātmanaś ca balaṃ jñātvā rāghavasya ca tattvataḥ
hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi
23 ahaṃ tu manye tava na kṣamaṃ raṇe; samāgamaṃ kosalarājasūnunā
idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ; kṣamaṃ ca yuktaṃ ca niśācarādhipa


Next: Chapter 36