Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 36

1 kadā cid apy ahaṃ vīryāt paryaṭan pṛthivīm imām
balaṃ nāgasahasrasya dhārayan parvatopamaḥ
2 nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ
bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ
vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan
3 viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ
svayaṃ gatvā daśarathaṃ narendram idam abravīt
4 ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ
mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara
5 ity evam ukto dharmātmā rājā daśarathas tadā
pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim
6 ūna ṣoḍaśa varṣo 'yam akṛtāstraś ca rāghavaḥ
kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati
badhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam
7 ity evam uktaḥ sa munī rājānaṃ punar abravīt
rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ
8 bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe
gamiṣye rāmam ādāya svasti te 'stu paraṃtapaḥ
9 ity evam uktvā sa munis tam ādāya nṛpātmajam
jagāma paramaprīto viśvāmitraḥ svam āśramam
10 taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam
babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ
11 ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ
ekavastradharo dhanvī śikhī kanakamālayā
12 śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā
adṛśyata tadā rāmo bālacandra ivoditaḥ
13 tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ
balī dattavaro darpād ājagāma tadāśramam
14 tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ
māṃ tu dṛṣṭvā dhanuḥ sajyam asaṃbhrāntaś cakāra ha
15 avajānann ahaṃ mohād bālo 'yam iti rāghavam
viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ
16 tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ
tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane
17 rāmasya śaravegena nirasto bhrāntacetanaḥ
pātito 'haṃ tadā tena gambhīre sāgarāmbhasi
prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm
18 evam asmi tadā muktaḥ sahāyās te nipātitāḥ
akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā
19 tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham
kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi
20 krīḍā ratividhijñānāṃ samājotsavaśālinām
rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi
21 harmyaprāsādasaṃbādhāṃ nānāratnavibhūuṣitām
drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte
22 akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt
parapāpair vinaśyanti matsyā nāgahrade yathā
23 divyacandanadigdhāṅgān divyābharaṇabhūṣitān
drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān
24 hṛtadārān sadārāṃś ca daśavidravato diśaḥ
hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān
25 śarajālaparikṣiptām agnijvālāsamāvṛtām
pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam
26 pramadānāṃ sahasrāṇi tava rājan parigrahaḥ
bhava svadāranirataḥ svakulaṃ rakṣarākṣasa
27 mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam iātmanaḥ
yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāma vipriyam
28 nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ; prasahya sītāṃ yadi dharṣayiṣyasi
gamiṣyasi kṣīṇabalaḥ sabāndhavo; yamakṣayaṃ rāmaśarāttajīvitaḥ


Next: Chapter 37