Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 37

1 evam asmi tadā muktaḥ kathaṃ cit tena saṃyuge
idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram
2 rākṣasābhyām ahaṃ dvābhyām anirviṇṇas tathā kṛtaḥ
sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam
3 dīptajihvo mahākāyas tīkṣṇaśṛṇgo mahābalaḥ
vyacaran daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ
4 agnihotreṣu tīrtheṣu caityavṛkṣeṣu rāvaṇa
atyantaghoro vyacaraṃs tāpasāṃs tān pradharṣayan
5 nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ
rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan
6 ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān
tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam
7 tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ
āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam
8 vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham
tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam
9 so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam
tāpaso 'yam iti jñātvā pūrvavairam anusmaran
10 abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ
jighāṃsur akṛtaprajñas taṃ prahāram anusmaran
11 tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ
vikṛṣya balavac cāpaṃ suparṇānilatulyagāḥ
12 te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ
ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ
13 parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā
samutkrāntas tato muktas tāv ubhau rākṣasau hatau
14 śareṇa mukto rāmasya kathaṃ cit prāpya jīvitam
iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ
15 vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram
gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam
16 api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa
rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me
17 rāmam eva hi paśyāmi rahite rākṣaseśvara
dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ
18 rakārādīni nāmāni rāmatrastasya rāvaṇa
ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me
19 ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam
raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa
na te rāmakathā kāryā yadi māṃ draṣṭum icchasi
20 idaṃ vaco bandhuhitārthinā mayā; yathocyamānaṃ yadi nābhipatsyase
sabāndhavas tyakṣyasi jīvitaṃ raṇe; hato 'dya rāmeṇa śarair ajihmagaiḥ


Next: Chapter 38