Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 38

1 mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ
ukto na pratijagrāha martukāma ivauṣadham
2 taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ
abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ
3 yat kilaitad ayuktārthaṃ mārīca mayi kathyate
vākyaṃ niṣphalam atyarthaṃ bījam uptam ivoṣare
4 tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge
pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ
5 yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā
strīvākyaṃ prākṛtaṃ śrutvā vanam ekapade gataḥ
6 avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ
prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau
7 evaṃ me niścitā buddhir hṛdi mārīca vartate
na vyāvartayituṃ śakyā sendrair api surāsuraiḥ
8 doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi
apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścane
9 saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā
udyatāñjalinā rājño ya icched bhūtim ātmanaḥ
10 vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam
upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ
11 sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate
nābhinandati tad rājā mānārho mānavarjitam
12 pañcarūpāṇi rājāno dhārayanty amitaujasaḥ
agner indrasya somasya yamasya varuṇasya ca
auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām
13 tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ
tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ
14 abhyāgataṃ māṃ daurātmyāt paruṣaṃ vadasīdṛśam
guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa
asmiṃs tu sa bhavān kṛtye sāhāryyaṃ kartum arhasi
15 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ
pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi
16 tvāṃ tu māyā mṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā
ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī
17 apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham
ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva
18 evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa
rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata
19 gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye
prāpya sītām ayuddhena vañcayitvā tu rāghavam
laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā
20 etat kāryam avaśyaṃ me balād api kariṣyasi
rājño hi pratikūlastho na jātu sukham edhate
21 āsādyā taṃ jīvitasaṃśayas te; mṛtyur dhruvo hy adya mayā virudhya
etad yathāvat parigṛhya buddhyā; yad atra pathyaṃ kuru tat tathā tvam


Next: Chapter 39