Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 39

1 ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ
abravīt paruṣaṃ vākyaṃ mārīco rākṣasādhipam
2 kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā
saputrasya sarāṣṭrasya sāmātyasya niśācara
3 kas tvayā sukhinā rājan nābhinandati pāpakṛt
kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ
4 śatravas tava suvyaktaṃ hīnavīryā niśācara
icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā
5 kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā
yas tvām icchati naśyantaṃ svakṛtena niśācara
6 vadhyāḥ khalu na hanyante sacivās tava rāvaṇa
ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ
7 amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ
nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase
8 dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara
svāmiprasādāt sacivāḥ prāpnuvanti niśācara
9 viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa
vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ
10 rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara
tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ
11 rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara
na cāpi pratikūlena nāvinītena rākṣasa
12 ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai
viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā
13 bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ
pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ
14 svāminā pratikūlena prajās tīkṣṇena rāvaṇa
rakṣyamāṇā na vardhante meṣā gomāyunā yathā
15 avaśyaṃ vinaśiṣyanti sarve rāvaṇarākṣasāḥ
yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ
16 tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā
atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi
17 māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati
anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ
18 darśanād eva rāmasya hataṃ mām upadhāraya
ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam
19 ānayiṣyāmi cet sītām āśramāt sahito mayā
naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ
20 nivāryamāṇas tu mayā hitaiṣiṇā; na mṛṣyase vākyam idaṃ niśācara
paretakalpā hi gatāyuṣo narā; hitaṃ na gṛhṇanti suhṛdbhir īritam


Next: Chapter 40