Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 43

1 ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane
uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam
2 na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate
krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam
3 ākrandamānaṃ tu vane bhrātaraṃ trātum arhasi
taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam
4 rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam
na jagāma tathoktas tu bhrātur ājñāya śāsanam
5 tam uvāca tatas tatra kupitā janakātmajā
saumitre mitrarūpeṇa bhrātus tvam asi śatruvat
6 yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase
icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte
7 vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te
tena tiṣṭhasi visrabdhas tam apaśyan mahādyutim
8 kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet
kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ
9 iti bruvāṇaṃ vaidehīṃ bāṣpaśokapariplutām
abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva
10 devi devamanuṣyeṣu gandharveṣu patatriṣu
rākṣaseṣu piśāceṣu kiṃnareṣu mṛgeṣu ca
11 dānaveṣu ca ghoreṣu na sa vidyeta śobhane
yo rāmaṃ pratiyudhyeta samare vāsavopamam
12 avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi
na tvām asmin vane hātum utsahe rāghavaṃ vinā
13 anivāryaṃ balaṃ tasya balair balavatām api
tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api
14 hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam
āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam
15 na sa tasya svaro vyaktaṃ na kaś cid api daivataḥ
gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ
16 nyāsabhūtāsi vaidehi nyastā mayi mahātmanā
rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe
17 kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ
kharasya nidhane devi janasthānavadhaṃ prati
18 rākṣasā vidhinā vāco visṛjanti mahāvane
hiṃsāvihārā vaidehi na cintayitum arhasi
19 lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā
abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam
20 anārya karuṇārambha nṛśaṃsa kulapāṃsana
ahaṃ tava priyaṃ manye tenaitāni prabhāṣase
21 naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet
tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu
22 suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi
mama hetoḥ praticchannaḥ prayukto bharatena vā
23 katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam
upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthag janam
24 samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ
rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale
25 ity uktaḥ paruṣaṃ vākyaṃ sītayā somaharṣaṇam
abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ
26 uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama
vākyam apratirūpaṃ tu na citraṃ strīṣu maithili
27 svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate
vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ
28 upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ
nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā
29 dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase
strītvād duṣṭasvabhāvena guruvākye vyavasthitam
30 gamiṣye yatra kākutsthaḥ svasti te 'stu varānane
rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ
31 nimittāni hi ghorāṇi yāni prādurbhavanti me
api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ
32 lakṣmaṇenaivam uktā tu rudatī janakātmajā
pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā
33 godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa
ābandhiṣye 'thavā tyakṣye viṣame deham ātmanaḥ
34 pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam
na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe
35 iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā
pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha
36 tām ārtarūpāṃ vimanā rudantīṃ; saumitrir ālokya viśālanetrām
āśvāsayām āsa na caiva bhartus; taṃ bhrātaraṃ kiṃ cid uvāca sītā
37 tatas tu sītām abhivādya lakṣmaṇaḥ; kṛtāñjaliḥ kiṃ cid abhipraṇamya
avekṣamāṇo bahuśaś ca maithilīṃ; jagāma rāmasya samīpam ātmavān


Next: Chapter 44