Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 44

1 tayā paruṣam uktas tu kupito rāghavānujaḥ
sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva
2 tadāsādya daśagrīvaḥ kṣipram antaram āsthitaḥ
abhicakrāma vaidehīṃ parivrājakarūpadhṛk
3 ślakṣṇakāṣāyasaṃvītaḥ śikhī chatrī upānahī
vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū
parivrājakarūpeṇa vaidehīṃ samupāgamat
4 tām āsasādātibalo bhrātṛbhyāṃ rahitāṃ vane
rahitāṃ sūryacandrābhyāṃ saṃdhyām iva mahattamaḥ
5 tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm
rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ
6 tam ugraṃ pāpakarmāṇaṃ janasthānaruhā drumāḥ
samīkṣya na prakampante na pravāti ca mārutaḥ
7 śīghrasrotāś ca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam
stimitaṃ gantum ārebhe bhayād godāvarī nadī
8 rāmasya tv antaraṃ prepsur daśagrīvas tadantare
upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ
9 abhavyo bhavyarūpeṇa bhartāram anuśocatīm
abhyavartata vaidehīṃ citrām iva śanaiścaraḥ
10 sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ
atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm
11 śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām
āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām
12 sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm
abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ
13 sa manmathaśarāviṣṭo brahmaghoṣam udīrayan
abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ
14 tām uttamāṃ trilokānāṃ padmahīnām iva śriyam
vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha
15 kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini
kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī
16 hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane
bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī
17 samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava
viśāle vimale netre raktānte kṛṣṇatārake
18 viśālaṃ jaghanaṃ pīnam ūrū karikaropamau
etāv upacitau vṛttau sahitau saṃpragalbhitau
19 pīnonnatamukhau kāntau snigdhatālaphalopamau
maṇipravekābharaṇau rucirau te payodharau
20 cārusmite cārudati cārunetre vilāsini
mano harasi me rāme nadīkūlam ivāmbhasā
21 karāntamitamadhyāsi sukeśī saṃhatastanī
naiva devī na gandharvī na yakṣī na ca kiṃnarī
22 naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale
iha vāsaś ca kāntāre cittam unmāthayanti me
23 sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi
rākṣasānām ayaṃ vāso ghorāṇāṃ kāmarūpiṇām
24 prāsādāgryāṇi ramyāṇi nagaropavanāni ca
saṃpannāni sugandhīni yuktāny ācarituṃ tvayā
25 varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane
bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe
26 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite
vasūnāṃ vā varārohe devatā pratibhāsi me
27 neha gacchantī gandharvā na devā na ca kiṃnarāḥ
rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā
28 iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgās tathā
ṛkṣās tarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyase
29 madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām
katham ekā mahāraṇye na bibheṣi vanānane
30 kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān
ekā carasi kalyāṇi ghorān rākṣasasevitān
31 iti praśastā vaidehī rāvaṇena durātmanā
dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam
sarvair atithisatkāraiḥ pūjayām āsa maithilī
32 upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca
abravīt siddham ity eva tadā taṃ saumyadarśanam
33 dvijātiveṣeṇa samīkṣya maithilī; tam āgataṃ pātrakusumbhadhāriṇam
aśakyam uddveṣṭum upāyadarśanān; nyamantrayad brāhmaṇavad yathāgatam
34 iyaṃ bṛsī brāhmaṇa kāmam āsyatām; idaṃ ca pādyaṃ pratigṛhyatām iti
idaṃ ca siddhaṃ vanajātam uttamaṃ; tvadartham avyagram ihopabhujyatām
35 nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ; narendrapatnīṃ prasamīkṣya maithilīm
prahasya tasyā haraṇe dhṛtaṃ manaḥ; samarpayām āsa vadhāya rāvaṇaḥ
36 tataḥ suveṣaṃ mṛgayā gataṃ patiṃ; pratīkṣamāṇā sahalakṣmaṇaṃ tadā
nirīkṣamāṇā haritaṃ dadarśa tan; mahad vanaṃ naiva tu rāmalakṣmaṇau


Next: Chapter 45