Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 45

1 rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā
parivrājakarūpeṇa śaśaṃsātmānam ātmanā
2 brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām
iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt
3 duhitā janakasyāhaṃ maithilasya mahātmanaḥ
sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama
4 saṃvatsaraṃ cādhyuṣitā rāghavasya niveśane
bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī
5 tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim
abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ
6 tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane
kaikeyī nāma bhartāraṃ mamāryā yācate varam
7 pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me
mama pravrājanaṃ bhartur bharatasyābhiṣecanam
dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam
8 nādya bhokṣye na ca svapsye na pāsye 'haṃ kadā cana
eṣa me jīvitasyānto rāmo yady abhiṣicyate
9 iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ
ayācatārthair anvarthair na ca yācñāṃ cakāra sā
10 mama bhartā mahātejā vayasā pañcaviṃśakaḥ
rāmeti prathito loke guṇavān satyavāk śuciḥ
viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ
11 abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam
kaikeyī mama bhartāram ity uvāca drutaṃ vacaḥ
12 tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava
bharatāya pradātavyam idaṃ rājyam akaṇṭakam
13 tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca
vane pravraja kākutstha pitaraṃ mocayānṛtāt
14 tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ
cakāra tadvacas tasyā mama bhartā dṛḍhavrataḥ
15 dadyān na pratigṛhṇīyāt satyabrūyān na cānṛtam
etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam
16 tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān
rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā
17 sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ
anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha
18 te vayaṃ pracyutā rājyāt kaileyyās tu kṛte trayaḥ
vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā
19 samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā
āgamiṣyati me bhartā vanyam ādāya puṣkalam
20 sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ
ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija
21 evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ
pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ
22 yena vitrāsitā lokāḥ sadevāsurapannagāḥ
ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ
23 tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm
ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite
24 bahvīnām uttamastrīṇām āhṛtānām itas tataḥ
sarvāsām eva bhadraṃ te mamāgramahiṣī bhava
25 laṅkā nāma samudrasya madhye mama mahāpurī
sāgareṇa parikṣiptā niviṣṭā girimūrdhani
26 tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi
na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini
27 pañcadāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ
sīte paricariṣyanti bhāryā bhavasi me yadi
28 rāvaṇenaivam uktā tu kupitā janakātmajā
pratyuvācānavadyāṅgī tam anādṛtya rākṣasaṃ
29 mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim
mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā
30 mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam
nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā
31 pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam
pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā
32 tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām
nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā
33 pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk
rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa
34 kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ
āśīviṣasya vadanād daṃṣṭrām ādātum icchasi
35 mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi
kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi
36 akṣisūcyā pramṛjasi jihvayā leḍhi ca kṣuram
rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi
37 avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi
sūryā candramasau cobhau prāṇibhyāṃ hartum icchasi
yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi
38 agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi
kalyāṇa vṛttāṃ rāmasya yo bhāryāṃ hartum icchasi
39 ayomukhānāṃ śūlānām agre caritum icchasi
rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi
40 yad antaraṃ siṃhaśṛgālayor vane; yad antaraṃ syandanikāsamudrayoḥ
surāgryasauvīrakayor yad antaraṃ; tad antaraṃ dāśarathes tavaiva ca
41 yad antaraṃ kāñcanasīsalohayor; yad antaraṃ candanavāripaṅkayoḥ
yad antaraṃ hastibiḍālayor vane; tad antaraṃ daśarathes tavaiva ca
42 yad antaraṃ vāyasavainateyayor; yad antaraṃ madgumayūrayor api
yad antaraṃ sārasagṛdhrayor vane; tad antaraṃ dāśarathes tavaiva ca
43 tasmin sahasrākṣasamaprabhāve; rāme sthite kārmukabāṇapāṇau
hṛtāpi te 'haṃ na jarāṃ gamiṣye; vajraṃ yathā makṣikayāvagīrṇam
44 itīva tad vākyam aduṣṭabhāvā; sudṛṣṭam uktvā rajanīcaraṃ tam
gātraprakampād vyathitā babhūva; vātoddhatā sā kadalīva tanvī
45 tāṃ vepamānām upalakṣya sītāṃ; sa rāvaṇo mṛtyusamaprabhāvaḥ
kulaṃ balaṃ nāma ca karma cātmanaḥ; samācacakṣe bhayakāraṇārtham


Next: Chapter 46