Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 46

1 evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram
lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha
2 bhrātā vaiśravaṇasyāhaṃ sāpatnyo varavarṇini
rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān
3 yasya devāḥ sagandharvāḥ piśācapatagoragāḥ
vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ
4 yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare
dvandvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ
5 madbhayārtaḥ parityajya svam adhiṣṭhānam ṛddhimat
kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ
6 yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham
vīryād āvarjitaṃ bhadre yena yāmi vihāyasaṃ
7 mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili
vidravanti paritrastāḥ surāḥ śakrapurogamāḥ
8 yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ
tīvrāṃśuḥ śiśirāṃśuś ca bhayāt saṃpadyate raviḥ
9 niṣkampapatrās taravo nadyaś ca stimitodakāḥ
bhavanti yatra yatrāhaṃ tiṣṭhāmi ca carāmi ca
10 mama pāre samudrasya laṅkā nāma purī śubhā
saṃpūrṇā rākṣasair ghorair yathendrasyāmarāvatī
11 prākāreṇa parikṣiptā pāṇḍureṇa virājitā
hemakakṣyā purī ramyā vaidūryamaya toraṇā
12 hastyaśvarathasaṃbhādhā tūryanādavināditā
sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā
13 tatra tvaṃ vasatī sīte rājaputri mayā saha
na sramiṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini
14 bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini
na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ
15 sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ
mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam
16 tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā
kariṣyasi viśālākṣi tāpasena tapasvinā
17 sarvarākṣasabhartāraṃ kāmāt svayam ihāgatam
na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi
18 pratyākhyāya hi māṃ bhīru paritāpaṃ gamiṣyasi
caraṇenābhihatyeva purūravasam urvaśī
19 evam uktā tu vaidehī kruddhā saṃraktalocanā
abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam
20 kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam
bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi
21 avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ
yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ
22 apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum
na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam
23 jīvec ciraṃ vajradharasya hastāc; chacīṃ pradhṛṣyāpratirūparūpām
na mādṛśīṃ rākṣasadharṣayitvā; pītāmṛtasyāpi tavāsti mokṣaḥ


Next: Chapter 47