Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 47

1 sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān
haste hastaṃ samāhatya cakāra sumahad vapuḥ
2 sa maithilīṃ punar vākyaṃ babhāṣe ca tato bhṛśam
nonmattayā śrutau manye mama vīryaparākramau
3 udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ
āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ
4 arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam
kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim
5 evam uktavatas tasya rāvaṇasya śikhiprabhe
kruddhasya hariparyante rakte netre babhūvatuḥ
6 sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ
svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ
7 saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ
daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ
8 sa parivrājakacchadma mahākāyo vihāya tat
pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ
9 saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ
raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm
10 sa tām asitakeśāntāṃ bhāskarasya prabhām iva
vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt
11 triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi
mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ
12 māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ
naiva cāhaṃ kva cid bhadre kariṣye tava vipriyam
tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām
13 rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam
kair guṇair anuraktāsi mūḍhe paṇḍitamānini
14 yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam
asmin vyālānucarite vane vasati durmatiḥ
15 ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm
jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva
16 vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ
ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā
17 taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam
prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ
18 sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ
pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ
19 tatas tāṃ paruṣair vākyair abhitarjya mahāsvanaḥ
aṅkenādāya vaidehīṃ ratham āropayat tadā
20 sā gṛhītāticukrośa rāvaṇena yaśasvinī
rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane
21 tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva
viveṣṭamānām ādāya utpapāthātha rāvaṇaḥ
22 tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā
bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā
23 hā lakṣmaṇa mahābāho gurucittaprasādaka
hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā
24 jīvitaṃ sukham arthāṃś ca dharmahetoḥ parityajan
hriyamāṇām adharmeṇa māṃ rāghava na paśyasi
25 nanu nāmāvinītānāṃ vinetāsi paraṃtapa
katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam
26 nanu sadyo 'vinītasya dṛśyate karmaṇaḥ phalam
kālo 'py aṅgī bhavaty atra sasyānām iva paktaye
27 sa karma kṛtavān etat kālopahatacetanaḥ
jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi
28 hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha
hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ
29 āmantraye janasthānaṃ karṇikārāṃś ca puṣpitān
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ
30 mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ
31 haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ
32 daivatāni ca yānty asmin vane vividhapādape
namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām
33 yāni kāni cid apy atra sattvāni nivasanty uta
sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api
34 hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm
vivaśāpahṛtā sītā rāvaṇeneti śaṃsata
35 viditvā māṃ mahābāhur amutrāpi mahābalaḥ
āneṣyati parākramya vaivasvatahṛtām api
36 rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama
lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ


Next: Chapter 48