Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 48

1 taṃ śabdam avasuptasya jaṭāyur atha śuśruve
niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ
2 tataḥ parvatakūṭābhas tīkṣṇatuṇḍaḥ khagottamaḥ
vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram
3 daśagrīvasthito dharme purāṇe satyasaṃśrayaḥ
jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ
4 rājā sarvasya lokasya mahendravaruṇopamaḥ
lokānāṃ ca hite yukto rāmo daśarathātmajaḥ
5 tasyaiṣā lokanāthasya dharmapatnī yaśasvinī
sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi
6 kathaṃ rājā sthito dharme paradārān parāmṛśet
rakṣaṇīyā viśeṣeṇa rājadārā mahābalaḥ
nivartaya matiṃ nīcāṃ paradārābhimarśanam
7 na tat samācared dhīro yat paro 'sya vigarhayet
yathātmanas tathānyeṣāṃ dārā rakṣyā vimarśanāt
8 arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣv anāgatam
vyavasyanty anu rājānaṃ dharmaṃ paurastyanandana
9 rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ
dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate
10 pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara
aiśvaryam abhisaṃprāpto vimānam iva duṣkṛtī
11 kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum
na hi duṣṭātmanām ārya mā vasaty ālaye ciram
12 viṣaye vā pure vā te yadā rāmo mahābalaḥ
nāparādhyati dharmātmā kathaṃ tasyāparādhyasi
13 yadi śūrpaṇakhāhetor janasthānagataḥ kharaḥ
ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā
14 atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ
yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi
15 kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā
dahed dahana bhūtena vṛtram indrāśanir yathā
16 sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase
grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi
17 sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet
tad annam upabhoktavyaṃ jīryate yad anāmayam
18 yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi
śarīrasya bhavet khedaḥ kas tat karma samācaret
19 ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa
pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ
20 vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī
tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi
21 na śaktas tvaṃ balād dhartuṃ vaidehīṃ mama paśyataḥ
hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutīm iva
22 yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa
śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā
23 asakṛt saṃyuge yena nihatā daityadānavāḥ
nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati
24 kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau
kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ
25 na hi me jīvamānasya nayiṣyasi śubhām imām
sītāṃ kamalapatrākṣīṃ rāmasya mahaṣīṃ priyām
26 avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ
jīvitenāpi rāmasya tathā daśarathasya ca
27 tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa
yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara
vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt


Next: Chapter 49