Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 49

1 ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā
kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ
2 saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ
rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ
3 sa saṃprahāras tumulas tayos tasmin mahāvane
babhūva vātoddhatayor meghayor gagane yathā
4 tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā
sapakṣayor mālyavator mahāparvatayor iva
5 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ
6 sa tāni śarajālāni gṛdhraḥ patraratheśvaraḥ
jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge
7 tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ
cakāra bahudhā gātre vraṇān patagasattamaḥ
8 atha krodhād daśagrīvo jagrāha daśamārgaṇān
mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā
9 sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ
bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ
10 sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām
acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat
11 tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam
caraṇābhyāṃ mahātejā babhañja patageśvaraḥ
12 tac cāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram
pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ
13 kāñcanoraśchadān divyān piśācavadanān kharān
tāṃś cāsya javasaṃpannāñ jaghāna samare balī
14 varaṃ triveṇusaṃpannaṃ kāmagaṃ pāvakārciṣam
maṇihemavicitrāṅgaṃ babhañja ca mahāratham
pūrṇacandrapratīkāśaṃ chatraṃ ca vyajanaiḥ saha
15 sa bhagnadhanvā viratho hatāśvo hatasārathiḥ
aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ
16 dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam
sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan
17 pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam
utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ
18 taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām
gṛdhrarājaḥ samutpatya jaṭāyur idam abravīt
19 vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa
alpabuddhe harasy enāṃ vadhāya khalu rakṣasām
20 samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ
viṣapānaṃ pibasy etat pipāsita ivodakam
21 anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ
śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi
22 baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase
vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā
23 na hi jātu durādharṣau kākutsthau tava rāvaṇa
dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau
24 yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam
taskarācarito mārgo naiṣa vīraniṣevitaḥ
25 yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa
śayiṣyase hato bhūmau yathā bhrātā kharas tathā
26 paretakāle puruṣo yat karma pratipadyate
vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat
27 pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān
kurvīta lokādhipatiḥ svayambhūr bhagavān api
28 evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ
nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān
29 taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ
adhirūḍho gajārohi yathā syād duṣṭavāraṇam
30 virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan
keśāṃś cotpāṭayām āsa nakhapakṣamukhāyudhaḥ
31 sa tathā gṛdhrarājena kliśyamāno muhur muhuḥ
amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ
32 saṃpariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ
talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ
33 jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ
vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ
34 tataḥ kruddho daśakrīvaḥ sītām utsṛjya vīryavān
muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājam apothayat
35 tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ
rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca
36 tasya vyāyacchamānasya rāmasyārthe 'tha rāvaṇaḥ
pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya so 'cchinat
37 sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā
nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ
38 taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam
abhyadhāvata vaidehī svabandhum iva duḥkhitā
39 taṃ nīlajīmūtanikāśakalpaṃ; supāṇḍuroraskam udāravīryam
dadarśa laṅkādhipatiḥ pṛthivyāṃ; jaṭāyuṣaṃ śāntam ivāgnidāvam
40 tatas tu taṃ patrarathaṃ mahītale; nipātitaṃ rāvaṇavegamarditam
punaḥ pariṣvajya śaśiprabhānanā; ruroda sītā janakātmajā tadā


Next: Chapter 50