Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 50

1 tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ
dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt
2 sā tu tārādhipamukhī rāvaṇena samīkṣya tam
gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā
3 nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam
avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate
4 na nūnaṃ rāma jānāsi mahad vyasanam ātmajaḥ
dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ
5 trāhi mām adya kākutstha lakṣmaṇeti varāṅganā
susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike
6 tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat
abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ
7 tāṃ latām iva veṣṭantīm āliṅgantīṃ mahādrumān
muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ
8 krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane
jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ
9 pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram
jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam
10 dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā
kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ
11 prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ
dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ
12 sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca
jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ
13 taptābharaṇasarvāṅgī pītakauśeyavāsanī
rarāja rājaputrī tu vidyut saudāmanī yathā
14 uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ
adhikaṃ paribabhrāja girir dīpa ivāgninā
15 tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca
padmapatrāṇi vaidehyā abhyakīryanta rāvaṇam
16 tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham
babhau cādityarāgeṇa tāmram abhram ivātape
17 tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam
na rarāja vinā rāmaṃ vinālam iva paṅkajam
18 babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ
sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam
śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam
19 ruditaṃ vyapamṛṣṭāstraṃ candravat priyadarśanam
sunāsaṃ cārutāmrauṣṭham ākāṣe hāṭakaprabham
20 rākṣasendrasamādhūtaṃ tasyās tad vacanaṃ śubham
śuśubhe na vinā rāmaṃ divā candra ivoditaḥ
21 sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam
śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā
22 sā padmagaurī hemābhā rāvaṇaṃ janakātmajā
vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā
23 tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ
babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ
24 uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ
sītāyā hriyamāṇāyāḥ papāta dharaṇītale
25 sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ
samādhūtā daśagrīvaṃ punar evābhyavartata
26 abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam
nakṣatramālāvimalā meruṃ nagam ivottamam
27 caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam
vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam
28 tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram
prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī
29 tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā
jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ
30 tasyās tāny agnivarṇāni bhūṣaṇāni mahītale
saghoṣāṇy avakīryanta kṣīṇās tārā ivāmbarāt
31 tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ
vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā
32 utpāta vātābhihatā nānādvija gaṇāyutāḥ
mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ
33 nalinyo dhvastakamalās trastamīnajale carāḥ
sakhīm iva gatotsāhāṃ śocantīva sma maithilīm
34 samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ
anvadhāvaṃs tadā roṣāt sītācchāyānugāminaḥ
35 jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ
sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ
36 hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ
pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ
37 nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā
yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ
38 iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan
vitrastakā dīnamukhā rurudur mṛgapotakāḥ
39 udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ
supravepitagātrāś ca babhūvur vanadevatāḥ
40 vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām
tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām
41 avekṣamāṇāṃ bahuṣo vaidehīṃ dharaṇītalam
sa tām ākulakeśāntāṃ vipramṛṣṭaviśeṣakām
jahārātmavināśāya daśagrīvo manasvinām
42 tatas tu sā cārudatī śucismitā; vinākṛtā bandhujanena maithilī
apaśyatī rāghavalakṣmaṇāv ubhau; vivarṇavaktrā bhayabhārapīḍitā


Next: Chapter 51