Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 51

1 kham utpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā
duḥkhitā paramodvignā bhaye mahati vartinī
2 roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam
rudatī karuṇaṃ sītā hriyamāṇedam abravīt
3 na vyapatrapase nīca karmaṇānena rāvaṇa
jñātvā virahitāṃ yo māṃ corayitvā palāyase
4 tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā
mamāpavāhito bhartā mṛgarūpeṇa māyayā
yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ
5 paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama
viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā
6 īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase
striyāś ca haraṇaṃ nīca rahite ca parasya ca
7 kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam
sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ
8 dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā
kulākrośakaraṃ loke dhik te cāritram īdṛśam
9 kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi
muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi
10 na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ
sasainyo 'pi samartaḥs tvaṃ muhūrtam api jīvitum
11 na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃ cana
vane prajvalitasyeva sparśam agner vihaṃgamaḥ
12 sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa
matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama
vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi
13 yena tvaṃ vyavasāyena balān māṃ hartum icchasi
vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ
14 na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam
utsahe śatruvaśagā prāṇān dhārayituṃ ciram
15 na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase
mṛtyukāle yathā martyo viparītāni sevate
16 mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate
paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam
17 yathā cāsmin bhayasthāne na bibheṣe daśānana
vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān
18 nadīṃ vairataṇīṃ ghorāṃ rudhiraughanivāhinīm
khaḍgapatravanaṃ caiva bhīmaṃ paśyasi rāvaṇa
19 taptakāñcanapuṣpāṃ ca vaidūryapravaracchadām
drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām
20 na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ
dhārituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ
21 baddhas tvaṃ kālapāśena durnivāreṇa rāvaṇa
kva gato lapsyase śarma bhartur mama mahātmanaḥ
22 nimeṣāntaramātreṇa vinā bhrātaram āhave
rākṣasā nihatā yena sahasrāṇi caturdaśa
23 sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī
na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam
24 etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā
bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha
25 tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ; vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm
jahāra pāpas taruṇīṃ viveṣṭatīṃ; nṛpātmajām āgatagātravepathum


Next: Chapter 52